________________
॥७३॥
व्यापकं, निम्रन्थस्नातकानामपि तथात्वात् । शुभयोगवतां | मपि परमगुणानुबन्धित्वं, साधूनामपवादपदप्रवृत्तिस्तादृगेव ।
अहिंसाआगमो| तेषां स्तिमितोदधिकल्पानां स्थानं च संयमस्यैकमेव तेषां किञ्च-सावधस्याप्यनुबन्धशुभत्वं न स्वीक्रियेत तर्हि सम्यक्त्वं
A विचारः द्धारककृति-IN
र यत इति । ननु शुभयोगेन विराधनाया अफलत्वे कि देश- पूजादिनैव वेद्यस्यैकान्तशुभस्य च जिननाम्नो हेतुरिति सन्दोहे IS विरताविरतानां नैव शुभयोगः? अस्ति चेत्तेपि भवन्तु विरा- नाराध्येत ? ततस्सम्यक्त्वादिगुणप्रभावनापराणामनुबन्धशुभै
धनावन्तो पि अहिंसकाः, एवमेव चेत् , सूत्रे तथानुक्तत्वात् व प्रवृत्तिः, स्वरूपसावद्यत्वात् न तत्क्रिया कल्पातीतदेवत्वास्वमनीषिवैषा, न चेयं सर्वज्ञशासनवतां शोभावहेति पादिका, न चानन्तरमोक्षफला, अकृत्स्नप्रवृत्तत्वादेशविरतत्वाद्वा चेत् । सत्यं, भगवदुक्तमनुसृत्य गणधरैथितानि सूत्राणि परं कूपरखननदृष्टान्तमुरीकृत्य प्रवृत्ता इति तेषामज्ञातत्रसानां निर्ग्रन्थानुद्दिश्य, देशविरताविरतानां त्वनुवादरूपतया व्रता- विराधनाभावेपि तद्धिंसाफलं साम्परायिकवृद्धिंकृद् । तिचारादिरूपो ग्रथितः। अतस्तेषां नाहोरात्रपर्वजन्मा- अत एव यतनातो न च हिंसेति । अत्र केचन दिकृत्यविवृतिः सूत्रेषु, परमनुवादवाक्येभ्योऽपि तेषामर्हत्साधु- केवलिनां स्याद्विराधनेत्यस्य सिद्धथै प्रवृत्ता अपि साधर्मिकभक्तिप्रभृतिक्रियाणां मोक्षसाधकताऽनुबन्धि शुभ- अन्यथाकारं सूत्राण्याचष्टे तत्त्वपकर्णनीयमेव । ते हि फलदातृत्वं सिध्यत्येव । ननु तत्कृतासु भक्तिषु पृथ्व्या- स्थानाङ्गस्थे छद्मस्थेतरत्वज्ञानयोर्हेतुसूत्रे प्राणानतिपातयितेति दिकायोपमर्दसम्भवात्तथात्वं कथमिति चेत्। तीर्थकृद्भक्त्यादिना विवरणे वदन्ति, यदुत-तृचायोगे षष्ठीभावनियमात् अत्र हेतुना तद्विधानात् कषायादिहेतुत्वाभावात्स्वरूपसदोषताया- | द्वितीयायाः सत्त्वात् शीलार्थो यस्तृन् ग्राह्यः । ततश्च सदा
॥७३॥