SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विचारः ७२॥ आगमो- IN विधानं । न होका नैषेधिक्येच सामाचार्युपदिष्टा, आव- | निषेधयोः सम्भाव्यमानत्वात् , परं तौ न व्याप्त्या किन्तु द्धारककृति- श्यकीनिमंत्रणाछन्दनोपसम्पदादीनामपि भगवद्भिरेवोप- देशादिनेति । तथा च प्रमत्तानां सर्वेषां विराधना हिंसासन्दोहे दिष्टत्वात् । अप्रमत्तानाश्रित्य तथाविशिष्ट उभयगोचर शब्दवाच्येत्यादि न व्याप्त्या, तर्हि केषां तेषामिति चेदाउपदेशश्चत् सिद्धसाधकः, तस्यैव संसारजनककर्माबन्ध- कुट्टिकया विराधनाकारिणां, यतस्तेषामपि विराधनया संवकत्वभावात् । एतावता सिद्धमेतनिर्विवादमप्रमत्तानां विरा- त्सराष्टकमानो बन्ध आचारांगचूर्णि ( १८५) प्रभृतिषक्तः। धना हिंसाशब्दवाच्या न, न च तत्कलजनिका, न च | भगवत्यां च शुभयोगा प्रमत्ता प्यनारम्भकतयैव निर्दिष्टाः, ते हिंसका इति। ननु भगवन्मार्गानुष्ठातारोऽप्रमत्ताः प्रमत्ता न चाकुट्टिकायै भगवान् जात्वप्युपदिशति । अत एव देशविरताश्च । तत्राप्रमत्तानां विराधना न हिंसाशब्दवाच्ये | श्रीआचारांगे प्रमत्तानां कषायादिजयात् प्रमत्तयतनेत्युक्तं, त्याधुक्तं, परं तेष्वनुष्ठातृषु अप्रमत्ता अल्पतमा एव । अप्रम- | तथा च भगवदुक्तानुष्ठातारः अप्रमत्ताः प्रमत्ता वा द्वयेऽपि तत्वकालश्च देशोनपूर्वकोटीपर्यायाणामपि अन्तर्मुहूर्तमान इति। न हिंसका, न च तद्विहिता विराधना हिंसेति । अत एव जिनोपदेशस्यानुष्ठातारः स्वल्पा एवाहिंसका इति । सत्यं, श्रीओधनियुक्तौ भंगेष्वष्टसु आग्रं शुद्धभंगकद्वयं कर्मक्षयपूर्वोक्तं सर्वमप्रमत्तानामहिंसकत्वादिसिद्धयै इति । पाक्षि- प्रयोजनेनोक्तं । तथा चानाकुट्टिकोऽहिंसक एकगुणस्थानकाकविधानस्य पाक्षिकविधानानान्तरीयकमिति, सत्यं, परं पा- नुरोधेन प्रमत्तेतरविभागस्तत्र तत्रेति । अत एव न शुभा- ki ॥७२॥ क्षिकसंभवनियमः सिद्धयेत् न तु व्याप्तिः, तत्रापि विधि- | शुभयोगविभागोऽपीति । किञ्च-अप्रमत्तत्वं सर्वपुरोगुणस्था
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy