________________
आगमो द्धारककृति
सन्दोहे
॥७१॥
पदेशकत्वं । यत एवमप्रमत्तानां हिंसाया अभावस्ततः । एवं च सिद्धमेतदपि यदुक्तमोघ नियुक्तावेव प्रमत्तमाश्रि-सम्भवोऽहिंसकत्वस्य । प्रतिपादितं श्री ओघनिर्युक्ता त्य- 'जैवि न वावज्जती नियमा तेसि पि हिंसओ वेतत्स्पष्टतया । तत्पाठश्चैवं - 'अज्झत्थविसोहीए जीवणिका सो उ। सावजो उ पओगेण सव्वभावेण सो जम्हा' एहि संथडे लोए। देसियमहिंसगत्तं जिणेहि तेल्लोक - ॥७५४॥ तथा च प्रमत्तानामव्यापादितानप्याश्रित्य हिंसक - दंसीहिं ॥७४८ ॥ एवमेव च तत्र प्राणिवधावधयोः त्वोदितिः पूर्वोक्तमेव ं पुष्णाति । एवमेव च श्रीदवेसतोरपि अप्रमत्तानाम हिंसकत्वमितरेषामितरच्च स्पष्टीकृतं । कालिकसूत्रोक्तौ नियमावपि सङ्गतिमञ्चतः । यतस्तत्र तत्पाठवायं - 'जयइ असढं अहिंसत्थमुट्ठिओ अवहओ सो यतनावतां चरणादिषु गमनादिषु पापकर्माभावो नियम्यते, उ || ७२१|| तस्स असंचेअओ संचेयओ य अर्थाचा हिंसकत्वमपि, अयतानां च प्राणभूतहिंसकत्वनियेमेन सत्ताई । जोगं पप्प विणस्संति नत्थि हिंसाफलं कटुविपाकपापकर्मबन्धकत्वं नियम्यते यत्- 'जयं चरे जयं चिट्ठ ||७५२ || जो य पमत्तो पुरिसो तस्स य जोगं जयमासे जयं सए । जयं भुजंतो भासतो पावं कम्मं न बंधइ । जे सत्ता । वावज्जंते नियमा तेसिं सो हिंसओ होइ' ।। ७५३ ॥ त्ति, अजयं चरमाणो उ पाणभूयाई हिंसा । बंधई पावसिद्धं चातो जीवविराधनायां सत्यामप्रमत्तस्याहिंसकत्वमि- यं कम्मं तं से होड़ कडुयं फल' मिति च स्पष्टतयोक्तं । एतेन तरस्य चेतरत् । तथा च हिंसकाहिंसकत्वयोर्व्यपदेशे 'जयमेव परकमे' ति 'कप्पड़ इमाओ पंच नईओ' त्यादि न जी विराधनाविराधने कारणे, किन्तु प्रमत्ताप्रमत्तत्वे । वचनप्रपश्चेन विशिष्टस्यैव यतनागमनादिरूपस्योभयस्यैव
जाई
तस्स
पडुच्च
अहिंसाविचार:
॥७१॥