________________
॥७
॥
आगमो- IS/ तच्चैकस्मिन् समये बद्धमन्यस्मिन् समये क्षपयति"। अत्र | पाणववरोवणं कज्जइ सा हिंसे'ति, तत्वार्थे च 'प्रमत्तयोगात् | अहिंसाद्धारककृति-I) च नहि सर्वेषामात्मशुद्धिमतामीर्यापथकर्मबन्धः, वीतरागा- प्राणव्यपरोपणं हिंसेति परिभाषितं । अन्यच्च श्रीदशवकालिक- विचारः सन्दोहे
णामेव तद्भावात् , परं परेषामप्रमत्तानां साम्परायिकबन्धस्या- वृत्तौ श्रीओधनियुक्तिपाठ एवं-"जम्हा सो अपमत्तो वश्यंभावे स यद्यपि द्विसामयिको न, तथापि तद्भववेदः, सा य पमात्ति निद्दिट्ठा" चूर्णौ च 'रागदोसविरहिओ संवत्सराष्टकस्थितिकत्वात्सत्कर्मणां । स्पष्टं चेदमाचाराङ्ग- अपमत्तो सत्तं घाएइ पाणाइवाओ न भवई" (१४७ चूर्णौ ९४ पृष्ठे। ईर्यापथपर्यन्तानुधावनं सयोगिकेवलिनि पृष्ठे)। एवं च श्रीभगवत्यादिष्वप्रमत्ता नात्मपरोभयाविराधनाफलस्य दर्शनार्थ, अयोगत्वान्न परतो बन्ध इत्य- रम्भका इति यदुक्तं, तदुपपद्यते। न हि सर्वेऽप्रमत्ता योगिनि साऽफला। एवं यावत् सयोगिता तावत् सफलैव | जीवव्यापादनशून्याः, अयोगिनं यावद् व्यापत्तरुक्तत्वात् । विराधनेति, न चाप्रमत्तानां साम्परायिकफलेति च दर्शनार्थमेव सिद्धं चातो विराधनाहिंसयोर्न नियतैकार्यतेति । । नेदं निर्जराफलेति पदं नतुं निर्जराफलार्थ, आत्मशुद्धिर्घनकर्म- अत एव पूर्वोक्त आचाराङ्गपाठो न बाधको, यतस्तत्र निर्जराकारिणीत्यत्र तु न विवादः (ओघ० ७४८-७६२ सामान्येन विराधनाजन्यो बन्धो विचारितः, न तत्र पत्रे-२१९-२२१ । सत्यपि विराधनायाः सफलत्वनियमे हिंसाहिसयोर्विचारः। एवं च (न) श्रमणानां हिंसायासैव विराधना हिंसाशब्दवाच्या या प्रमत्तानां । अत एव विविधत्रिविधकरणयोगैर्हिसावर्जनप्रतिज्ञाया नद्युत्तारादौ श्रीदशवकालिकचू! 'मणवयणकाएहिं जोएहिं दुप्पउत्तेहिं । मङ्गः । न चात एव तदादेशकसर्वज्ञादीनां सावद्यो-
॥७
॥