SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ भ्रमणो भागमो- क्तस्ततः शुलपाणियक्षपतिबोधाय सोपसर्गेपि तदाबासे- | च निषिद्धं प्रमादस्थानमाचरित मिति ? द्वारककृति- स्थात् कायोत्सर्गेण । प्रतिबुद्धश्चान्यप्राणिजीवितान्तकरानपि | सूत्रव्यवहारानुसारियोग्यो निषेधः, आगमव्यवहारिणीपि घोर नुपसर्गान विधायापिाअवीतगगोऽपि वीतरागद्वेषतामनु- यदिन तद्विषयः। यतो भगवान् गौतमः समहिषीक एकाकी भगवान् सन्दोहे भवन् कर्मनिर्जरानिमग्नोऽधिसोढवांश्च तान् । यद्यपि सर्वे- | भूमिगृहे गतः, भगवान् स्थूलभद्रश्च कोशावेश्यागृहे चतु महावीर ॥२०२॥ प्यास्तिका देहादात्मनो भिन्नत्वं लक्षणादिभेदेन मन्वते | उसी स्थितस्तत्र कि सूत्रादेशः १, भगवांस्तु कल्पातीत प्रतिपादयन्ति च तथा सभ्यानामप्यग्रे, परं तनुतनुबाधास- | इति न स निषेधविषयः । चतुर्ज्ञानधरत्वाच्च नास म्भवेपि तत्पतीकारलीनाः, समर्थ च त्रातारमनुगच्छन्ति। मीक्ष्यकारी। यथालाभमेव भगवत्प्रवृत्तिः। अनुकम्पाAI सतश्च स्पष्टैव तेषामयथावादकारिता । भगवान् महावीरस्त | विशेषादि त्वस्त्येवा। न च रागबुद्धया स त्यागः किन्तु धर्मोदयानुसारी जीवितान्तकरानुपसर्गान स्थान तेषां गत्वापि शासनशोभायै केवलायै इति केवलमवाप्यापि भगवान् सेहे । स्वोपसर्गाशमनिवारणाय शक्रेण सदा समासन्नावस्था- | संयमधर्मपथपान्थ एव । यतोऽनुभूयापि षण्मासीलोहितवनाय कृतां विज्ञप्तिं चावमेने। ततश्चांद्वितीयधर्मातिशेयवाने- !बाधां तनिवारणाय परमश्राविकया कृतं पाकं न्यषेधयत् कत्रिजगतीतिलकः श्रमणो भगवान महावीर इति विपश्चि-सिंहायानगाराय । ननु चिकित्सेयं, निषिद्धा चासौ श्रमणानाद्भिनिश्चयमेवेति । नन्वेवंविधेन संयमधर्मातिशयवता भूत्वा मिति । यतः शासनापभ्राजिष्णुगोशालकादिप्रचारितासभ्याकिमिति 'जे उ दाणं पसंसंती'त्यादिना 'गिहिणो वेयावच्च'मिति नुचितेन वाक्येन दूनस्य सिंहानगारस्य समाधये सकलशा- A २०२॥ 04
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy