________________
आगमो
द्वारककृति
दोहे
॥ २०९ ॥
थाभिरेव स्वप्नजागरिकां चक्रुः । गर्भप्रदेशमागतानामेषोऽमूनो | तद्वदेव लीकानुभावमाहात्म्यसहकृतस्तस्य धर्मातिशयः । महिमा, यत्तदीयधर्मवासनयाऽऽगतमात्रेण मातृणां तथाभाव- यत: स्फीतमपहाय राज्यराष्ट्रादि प्रतिपन्नः प्रव्रज्यां तदैव सम्पादनं भवति । स्पष्टा चेयं धर्मजागरिकाकृतिः पर्युषणा- मनः पर्यायज्ञानं अप्रमत्तरूपसंयत श्रेष्ठ एव जायमानं समुत्पन्नं । कल्पे इति । पूर्वभवविहितस्य सम्यक्त्वधर्मस्याप्रतिपातादेव तत एव 'पन्चज्जं पडिवनो चउनाणी जाव छउमत्थो' त्ति जिनेश्वराः स्वयं सम्बुद्धाः सन्तश्चारित्र जिघृक्षवो भवन्ति । शास्त्रकाराः समाचख्युः । तस्यैकाग्र्यं मनसो धर्मगोचरं सम्यक्त्वापेक्षया स्वयंसम्बुद्धत्वं तथाभव्यपरिपाकप्राधान्यम- दृष्ट्दैव देवा अपि पदे पदे तमेव प्रणमन्ति । अत एव 'देवाचि पेक्ष्य तत्र गुरोरेव सम्यक्त्वलाभात् । इयं चारित्रप्रतिपत्तिस्तु तं नमसंति जस्स धम्मे सया मणो' ति सूत्रकाराः । केवलिनो न तथाssपेक्षिक स्वयं सम्बुद्धत्वजन्या, कस्याप्याचार्यादेरुप- भावमनसोऽभावात्, द्रव्यमनसोऽपि पृष्टार्थोत्तरमात्रविषयदेशाभावात् । यद्यपि चारित्रं तीर्थप्रवृत्तिहेतु केवलोत्पादकारणं त्वान्न धर्मे केवलिनां मन आख्यातुं शक्यं । ततो व्याख्यायां तथापि सा प्रतिपत्तिस्तीर्थायैव । तत एव 'जगतः क्षेमाय दृष्टान्तीकृता अर्हन्तश्छद्मस्थावस्थाः ग्राह्याः । पूज्यता च प्रवबाजे' ति भाष्यकाराः । जीतकल्पिकाश्च लोकान्तिका देवानां सततं धर्मव्यग्रमनस्कत्वाज्जिनानां । श्रामण्ये भगभगवन्तं प्रव्रज्यायै आचारेण विज्ञपयन्तोऽपि तीर्थ प्रवर्त्त वान् महावीरवाकेवलं कायोत्सर्गेणास्थात् । प्रमादकालश्च येत्येव विज्ञपयन्ति । बुद्धस्य विज्ञपनं तु जिगमिषोर्नृपस्य सकलेऽपि श्रामण्येऽहोरात्रमान एव । धर्मपरायणजीवनेन भृत्मा यथा पादा अवधार्यतामिति विनयप्रदर्शनाय वदन्ति, जीवन्नपि छाद्यस्थ्येऽपि भगवान् परान् धर्मेऽवतारयितुमेवोद्यु
भ्रमणो
भगवान्
महावीरः
॥२०१॥