________________
भ्रमणो
भगवान्
महावीरः
॥२०॥
आगमो- INI सुदुल्लहा तेसिं त्यादिवत् सम्यक्त्वपर्यायोऽत्र बोधिरिति । | वनेकेष्विति भाष्यकाराः । तथा तीर्थकरो भावितात्मा । द्वारककृति- ननु सम्यक्त्वस्य तत्त्वश्रद्धानकरूपत्वात् कथं तारतम्य- | यथेतरेषामिव न तेषां भवान्तेन धर्मान्तः प्राक्तृतीयादि सन्दोहे
मिति ? चेद्, यथा कारणविशुद्धिप्रभृतिप्रवर्तितमौपशमिका- | भवादप्रतिहतसम्यक्त्वज्ञाना हि तीर्थकृत इति। किञ्च-जिनदिषु वैचित्र्यं कारणमात्रकृतं च निसर्गादिषु वैचित्र्यमेक- | वराः प्राक्तृतीये भवेऽनन्तस्य संसारस्यान्तं कुर्वाणा भवत्रिस्वरूपस्यापि तस्य । अत्र तु केवलं श्रद्धानमात्रं बोधिः, | कमवशेषयित्वा तं कुर्वन्ति । अर्थापत्तिसिद्धमिदमायातं वरबोधिस्त्ववाप्य श्रद्धानं जन्मजरामरणरोगशोकभृतं जगत् | यजगदुद्धाराय भवत्रयीमपीष्टवन्तः । न च शक्ता अपि तनिसारणोपायभूतं च निम्रन्थप्रवचनं ज्ञात्वा तेन प्रवचनेन | भवत्रयीं तत्र क्षपयन्ति । तत्त्वतोऽन्ये देवाः संसारखीजजगतः समग्रस्य यदोद्दिधीर्षा प्रवर्तत, तदा तस्य सम्यक्त्वं वृद्धयेऽवतेरुः, भगवन्तो जिनेश्वरास्तु संसारिणां संसारोवरबोधिरिति कथ्यते । लब्धे च तस्मिन् परार्थोद्यत एव | द्धारायावतरन्ति । न चास्मात्कश्चिदन्यो विशेषोऽस्ति विचाभवेत् । अत एव 'वरबोधेः समारभ्य परार्थोद्यत एव ही ति रणीयो विपश्चितां सुदेवकुदेवादीनां पार्थक्येनेत्यलमप्रकृतेन । श्रीहरिभद्राचार्याः । स च यदा निर्यामकवत्परनिस्तारण- | आयाताश्च तथाविधाप्रतिपातिसम्यक्त्वज्ञानवन्तो भगवमात्राभिप्रायेणार्हदादीनां स्थानकानामनन्यमनसाऽऽराधनां | न्तस्तीर्थकराः स्वजननी स्वावताररात्रावेव चतुर्दशमहास्वकरोति नियतवेद्य बध्नाति जिनाख्यं नामकर्म, यदुदयाद्भ- | प्नान् गजादीनदीदृशत, तदर्शने च प्रतिबुद्धा जिनजनन्यः गवान् जिनेश्वरो जायते । अत एव 'भावितभावो भवे- | स्वस्वामिभ्यो निवेद्य तं स्वमोपलम्भं धार्मिकाभिरुत्तमक
॥२०॥