________________
आगमी
श्रमणो
द्वारककृतिसन्दोहे
भगवान् महावीरः
॥१९९॥
गस्यातिशयिता, न शक्रेणापि शक्या यथावद्वयितुं । देशना- दिनामोद्वहत्स्वपि नातिष्ठते । यदाज्ये देवादयो जगजननस्थेवसरे तु चतुस्त्रिंशदप्यतिशयाः स्वभावकर्मक्षयदेवकृता मसंहारकारित्वेन महिम्नाऽलीकेन जगति प्रतिष्ठितास्तर्हि अतिशयितं भोगं व्यञ्जयन्ती अनुपमा विद्यते भोगफला भगवन्तो जिनेश्वराः संसारसमुद्रसमुत्तारणप्रवणं तीर्थ द्वादलक्ष्मीति । बद्धेऽबद्ध च जिननाम्नि त्रिलोक्यापि शाङ्गात्मकं केवलमहाव्रताणुव्रतेकाश्रयं प्रवर्त्य देवाभिधामिनामद्रव्यभावस्मरणपूर्वकमाकृतीनां पूजनादैश्वर्यसहगता पूज- न्द्रादिकृतामापुः । प्रथमं तावत्त एव तीर्थकरा भवन्ति जीवाः कधृता विविधा चन्दनादिका भोगसामग्री सातिशयितैवेत्य- येऽनेकेषु प्राक्तनेषु जन्मसु धर्मप्राधान्यजीविनः । अत एव नुपमलक्ष्मीफलोद्भवादनुत्तरलक्ष्मीश्वरत्व भगवतामहतामेव ।। सिद्धत्वादीनि परमेष्ठिपदानि चत्वारि प्रान्त्यभवयत्नमात्रश्रमणस्य भगवतो महावीरस्य विशेषलक्ष्मीधरत्वं तूत्पत्तः पाप्याणि, नत्वहत्पदं। किञ्च-स एव जीवो लब्धुमहत्यहत्तां, प्रागपि स्वमहिम्नाऽनेकप्रकारैर्निधानः सहिरण्यसुवर्णरज- यः तृतीये भवे प्राक्तावद्वरबोधिलाभमवाप्नुयात् । यथा तधनधान्यसत्सारस्वापतेयान्तःपुरयशोवादसामन्तवशीकरणैः- भगवता श्रीमहावीरेण मरीच्यादिषु भवेषु लब्धो बोधिः, सिद्धार्थनृपभवनस्यापूर्वागतैः पूरणं , यत्प्रभावादेव माता- परं वरबोधिस्तु नन्दनभवे एव । ननु को बोधिरिति? चेत् , बोहिपित्रोभगवतो वर्धमान इतिनामकरणस्याभिलाषा पूर्तिश्च लाभवत्तियाए, आरोग्गबोहिलाभ, ता देव दिज बोहि'मिजातेति । न चैतद्विदृषामविदितमिति ।४। धर्मस्तु भगवतो | त्यादिषु प्रेत्य जिनधर्मप्राप्तिरूपस्य तस्य विवक्षितेऽप्यत्र तु जिनेश्वरानन्तरेण स्थानमप्यन्यत्र रागद्वेषमोहाज्ञानभृतेषु देवा- | 'लदिल्लयं च बोहिं, बोहीणासो अणन्तसंसारो, बोहीवि
॥१९९॥