________________
बागमो- ISI कथं युज्यन्ते कथं च तदुचितमिति ? चेत् । सत्यं, प्राफ्ताव- | ज्याऽनन्यचित्तेन कायपातिनः श्रमणोपासकास्तु परोलक्षा ISI श्रमणो द्वारककृति- दीनानाथकृपणकार्पटिकादयोऽर्थिनोऽर्थप्राणाः भवन्ति, प्राप्तौ | इति न नूत्नमिति । ननु सर्वेऽपि जिना न चक्रवर्तिन
भगवान् सन्दोहे च यथेष्टस्यार्थस्य पूर्णमनोरथास्तदातारं भगवन्तं जीवितदान- स्तर्हि निधानाभावात् कथमेतावदतिमहद्धनं तेषां कथं H
महावीरः दक्षरूपत्वेनानुमोदयन्ति मुक्तकण्ठं प्रशंसन्ति च तद्दानका- तद्दानमिति ? चेत् । सत्य, न हि ते नियमेन चक्रवर्तिनो, न ॥१९८॥
रणीभृतां प्रव्रज्या, प्रभावेण चैतेनैव ते भविष्यन्ति चैतावद्धनं चक्रिणामपि सम्भवेत् । परं शक्रादिष्टाः सुरवरास्तभवन्ति प्रव्रज्याविधानविचक्षणा इति पर्यन्तधर्मफलमेव | द्धनेन भगवतां राजकुलं पूर्ण करोतीति नाविदितं जैनानां तदानं । तत एव 'धर्मोद्यताश्च तद्यागादिति भगवद्धरि- | विदुषामिति । भोगफललक्ष्मीविचारे त्वास्तां बाल्ये शक्रभद्रसुविचः । किञ्च-येऽपि नृपादयो नार्थिनस्तेऽपि साति- सन्दिष्टधात्रीपरिगृहीतत्वं, शक्रादिकर्तव्यताऽऽदिमाहतां शयं दानं दातारं च दृष्ट्वा श्रुत्वा ज्ञात्वा वा तद्दानधर्म तत्का | वंशस्थापनविवाहराज्याभिषेकादिक्रियायाः। प्रव्रज्यां प्रतिपद्य रिणं जिनं तत्कारणभूतां प्रव्रज्यां चोपबृहन्तः स्युरेव परिसह्य परिषहानभिभूयोपसर्गान निहत्याशुभतराणि चत्वारिप्रव्रज्याबहुमानिनः । अत एव च भगवतां जिनेश्वराणा- घातिकर्माण्यवाप्ताखिलार्थज्ञानज्ञापनपटुकेवलस्यापि निःस्पृ
माघदेशनायामेव पर सहस्रा जीवाः प्रवव्रजुः । नियम- | हशिरोमणेभंगवतोऽविच्छेदेन तिष्ठतो गच्छतः शयानस्य RI श्वैष, तेनैव भगवतो महावीरस्य देशनायामाद्यायां न यावत् मरणोपानमुपागतस्यापि भवत्यष्टसु प्रातिहार्येषु ।
INNI.१९८॥ कोऽपि प्रावाजीदिति महदाश्चर्य मन्यते मतिमद्भिः । मत्र- | सुरपुष्पवृष्टिचामरसपादषीठसिंहासनोोर्ध्वविस्तृतच्छत्रादिभो- RAI १९८॥