________________
IN
णमार्गः
IN सिद्धः, स्पष्टं न्यदर्युत्सृपिमाप्तमुख्यैः। शास्त्रार्थहेतोर्गणिभिश्च | व्याजहः-'नरयपत्थडेसु० विमाणपत्थडेसु० वेंएताभ्यां
देवनिर्याभागमो
संसदमनेकशो यः कथितोऽपि नागात् ॥११॥ पदाभ्यां द्वितीयस्थानप्रज्ञापनापदे । न चात्र तत्तत्प्रस्तटद्वारककृति
शब्देन विमानादीनां समुदायो गृहीतस्तद्वयाप्त्यर्थमिति । सन्दोहे देवनिर्याणमार्गः (२६)
यतः श्रीमलयगिरिपादाः स्पष्टतया तदन्तरालमेव प्रस्त॥१४६॥
टेन गृहीत्वा व्याचख्युस्तत्सूत्र, तत्पाठश्चाय-"नरकप्रस्तननु ऊर्ध्वलोके द्वादशादयो विमानप्रस्तटाः, अधो- टेषु-नरकभूमिरूपेषु । अत्रापि नरकनरकावलिकाग्रहणेन लोके च त्रयोदशादयः प्रस्तटाः कथ्यन्ते । तन्मध्ये केवला एव नरकावासाः परिगृह्यन्ते, नरकप्रस्तटाहणेन इन्द्रका आवलिकाप्रविष्टाश्च दिग्विदिक्षु कथ्यन्ते । तत्र. तु नरकापान्तरालमपि । तथा “विमानप्रस्तटेषु-विमानकथं प्रस्तटत्वं ? केन सम्बन्धेनावलिकाप्रविष्टत्वं चेति ? || भूमिकारूपेषु । अत्रापि प्रस्तटग्रहणं विमानापान्तराल
आवलिकाप्रविष्टविमाननरकावासानामपान्तरालपृथिव्या | भाविनामपि यथासम्भवभाविनां बादरपर्याप्तपृथ्वीकायिअस्तित्वं, तेन तेषां सम्बद्धत्वं च गम्यते । न चैतत् । कानां स्थानपरिग्रहार्थ मिति । एवं च प्रस्तटानां पृथ्व्यास्वमनीषिकाविज भतं। यतः श्रीश्यामाचार्यपादा बादर- धारता. आवलिकाप्रविष्टानामपि च तथात्वं चाविवापृथ्वीकायानां पर्याप्तानां स्थानानि प्रतिपादयन्तो विमान- | दास्पदं विदुषामिति । नरकावासाधारभूतायाः पृथिव्याः प्रस्तटपृथव्याः सत्त्वं । ननु प्रस्तटानामावलिकाप्रविष्टविमाननरकावासानां प्रज्ञाप- HI
॥१४६॥