SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगमो न वृद्धयर्थ प्रतिवर्ष मालोट्टनं कार्य। तत्र चैन्द्रयन्या | सः। श्रीजैनशास्त्रे निपुणत्वमय्यमाचर्यताङ्क द्रविणव्ययाच । उत्सर्पणद्वारककृति- वा माला प्रतिवर्ष यथाशक्ति ग्राह्या"। ॥५॥ मुख्यान् गणेशान् विबुधान् गणींश्च, मुनीश्वरान् । शब्दार्थसन्दोहे शास्त्रसमिद्धबोधान् । प्रत्यष्ठितोच्चैः श्रुतवाक्यसंश्रिता 'विचारः - उत्सर्पणशब्दार्थविचारः। (२५) आरात्रिकादौ गदितोत्सृपिस्तदा ॥६॥ जिनेन्द्ररिक्थस्य IN ॥१४५॥ | उवाच धर्मादिमुनिर्विचारमपोह्य शास्त्रीयमुदीर्णमोहः । विवृद्धये च, न व्यत्ययोऽस्यापरथा प्रयुक्तेः । चेदय॑ते A उत्सर्पणं शास्त्रकृतां मतं न, जिनेन्द्रपूजादिविधौ विधेयम् ॥१॥ तर्हि करोमि मिथ्यादुष्कृत्यमात्माज्ज्वलताकृतेऽहम् ॥७॥ परस्परं मा कलिरार्हतानां, भृत् शान्तिकाले जिनपूजनादौ। सूरीश्वरैः श्राद्धविधौ न्यगादि, रत्नादिमिः पण्डितवर्यइति व्यकल्पि श्रमणादिसधैरुत्सर्पणं प्राक्तनकालग न शेखरः। आरात्रिकादौ द्रविणोपिः पुरा, कार्याऽर्हतो तत् ॥२॥ चैत्यादिकेऽभूत् द्रविणस्य कार्य, तदा द्रव्यविवृद्धये यत् ॥८॥ अदर्शि शास्त्रामृतपुष्टबोधैराचार्यजनानां प्रबलं ततस्तत् । क्षिप्तं जिनानां द्रविणोच्चये मुख्यविदितं जनानां। आनन्दपायोध्यभिधैस्तथापि, प्राक्, न तेन साधरणताऽस्य नष्टा ॥३॥ ततः प्रवीगर्ग- सोऽदान मिथ्यादुरितं कदाश्रवः ॥९॥ नवीनणनेतृमुख्यैः, शास्त्रानुसारेण सुनिर्णया वाक् । पत्रेण मर्थं भवभीविमुक्तोऽमाणीत् प्रवीणेषु वित्तीर्णहास्यम् । स्पष्टा गदिता हिताय. सर्वस्य सङ्घस्य तथा च तन्मनेः॥४॥ उत्सर्पणं मोचनमत्र तेन, मिथ्या ममाघो न तथापि काशीस्थबुधोपसेवा-लब्धं पदं स्वीयमनुस्मरन् । मया विधेयम् ॥१०॥ कोशेन तस्य स्तबुकेन । ॥४५॥ གཟ་ཁང་ག
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy