SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ H देवनिर्या णमार्गः आगमोद्वारककृतिसन्दोहे ॥१४७॥ IN नास्थानपदोक्तप्रस्तटपदाभ्यां पृथ्व्याधारता चेत् सिध्यति, | एवं च प्रकीर्णकेषु विमानेषु नरकावासेषु चाधस्तलपृथ्व्या तदा स्थाने स्थाने सूत्रेषु यत् पृथ्वीनामष्टकं भावेऽपि तदन्तराले तदभावः, न च प्रस्तटवत्तत्र परिसङ्ख्यातं तत्किमिति न विरुध्यते ?। सत्यं, पृथ्व्याः सत्ता, प्रस्तटानामेव तत्र ग्रहादिति। किमु विमाननरकावासानां महत्तमानां नाधारः । ननु आवलिकाप्रविष्टविमाननरकावासानामिवापृथ्वीरूप इति मन्यसे ?, परःसहस्रयोजनानां तदधस्त- | सुरादीनां यानि भवनानि तदपान्तराले पृथ्वी अस्ति न लपृथिव्याः प्रतिपादितत्वान्नेति चेत्तत्र पृथ्वीसङ्ख्यानस्य वेति ? चेदस्तीति ब्रूमः । यत आहुः श्रीमलयगिरिपादाः का गतिः १, न च वाच्यं सोर्वी नोर्वी, न च पृथु- स्थानपदवृत्तौ-"इह भवनग्रहणेन भवनानामेव केवलानां लेति न गण्यते । ईषत्प्राग्भाराख्याष्टमपृथ्व्युरुपृथुत्वापे- ग्रहणं, भवनप्रस्तटग्रहणेन तु भवनानामपान्तरालस्यापी'ति । क्षयाऽतिशयेन तद्वयवत्वात् तत्तलपृथ्वीनामिति । कान्दि- 'प्रस्तटा वेश्मभूमिकल्पा' इति सङ्ग्रहणीवृत्तौ । शिका वयमिति चेदनुसरत सूत्रेरितां दिशं, कामिति ? नन्वेवं भवनानां सापान्तरालाः प्रस्तटाश्चेत् किमिचेदिमामेव-पृथ्वीनां रत्नप्रभादीनां सप्तानां यावत्वसनाडि- त्यूर्वलोके त्रिषष्टिरधोलोके चैकोनपश्चाशदेव शास्त्रे व्यापकमहत्त्वपर शतसहस्रयोजनपिण्डात्मकतया ईषत्याग्भा- प्रतिपादिता ? इति । गयाश्च स्वस्थाने यावल्लोकं व्याप्तेः । न चैवं विमाननर- तत्र हि पूर्वपूर्वप्रस्तटविमाननरकावाससङख्या कप्रस्तटानामन्तराले, पृथ्वीभावेऽपि तथाव्याप्त्याद्यभावादिति। हीनहीनोत्तरोत्तरस्मिन् प्रस्तटे इति तेषां परिगणनं युक्तं । ॥१४७॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy