________________
उत्सूत्र
भाषण
विमर्शः
॥९२॥
आगमो
|| नांशतोऽपि ग्राह्यमत्र। व्यवहारोऽपि तावदेव दीपकसम्यक्त्ववत्तया उत्सूत्रभाषणविमर्शः (१७)
यावत्सोऽनभिज्ञातोऽभव्यतया, ज्ञाते त्वभव्यत्वे दूरे तावत् द्वारककृति
ननु सर्वेप्युत्सूत्रभाषका मिथ्यादृष्टयः ? केचिदेव सदृग्व्यवहारप्रतिषेधः प्राप्ताचार्यपदत्वेपि साधुत्वव्य- | सन्दोहे
। तथाकेचिच्चान्यथाभूता वेति। | वहारोपि न कर्त्तव्यः स्याद्वादमार्गगामिनां। श्रूयते |
या “पयमक्खरं च इक्कंपि जो न रोएइ सुत्तचामव्यस्याङ्गारमर्दकाचार्यस्य सर्वथा त्याग इति ।
| निढिं। सेसं रोयतो वि हु मिच्छादिट्ठी सुए भणिओ" ___ ननु 'नमो लोए सव्वसाहूणं' ति पञ्चमे परमेष्ठि- |
| ॥१॥ ति सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। पदे सर्वसाधूमां नमस्कार्यत्वे हेतृतया मोक्षसाधनसहाय- मिथ्यादृष्टि'रिति 'उस्मुत्तमासगाणं बोहीणासो'त्यादि IS त्वमुरीक्रियते, तच्चाभव्यदूरभव्यमिथ्यादृक्ष्वपि लिङ्गधारिष्व- शास्त्रवृन्दमाश्रित्य ते मिथ्यादृष्टय एवेति । INI विकलतयाऽस्तीति तेपि किं नमस्करणीया इति ?, ननु श्रीउत्तराध्ययननियुक्ति-कर्मप्रकृतिवृत्यादिष्वस
सत्यपि स्वरूपाभावान्नेति। स्वरूपं तावत् पौरुषेयीभिः | भावं श्रद्धतामपि सम्यक्त्वस्याप्रतिघातः प्रतिपादितोऽक्रियाभिर्मोक्षस्य साधनं, तच्च तेषामंशतोपि न, ततः स्तीति मिथ्याष्टित्वमुत्सूत्रभाषिणां नियमतः स्यादिति ? । परमेष्ठिबहिर्भूतास्ते इतिमिथ्यात्वविचारः। सत्यं, यः कश्चिदर्थो विद्यमाने शास्त्रवृन्दे न विवृतो भवेत्
तस्मिन् सत्यपि मतेर्बिल्यादिना न सम्यग् बुध्येत तदा
॥१२॥