________________
आगमोद्धारककृति-IKI
सन्दोहे
॥११॥
ननु पूर्वोक्तनीत्या अभव्यानामपि न तु निश्चयेन | भावात् । अभव्यविषये निश्चयेन मिथ्यादृष्टिवत्संयतत्वव
मिथ्यात्वकिन्तु व्यवहारेण सम्यग्दृष्टित्वसंयतत्वयोः स्वीकारे असाधौ | दनाभोगिकस्यैव मिथ्यात्वस्य सद्भावस्य पारमार्थिकत्वेन VI साधुत्वबुद्धेरापातात् तत्स्वीकर्तणां सम्यक्त्वादेधिो न वेति चेत् ।। ये व्यवहारं पुरस्कृत्य स्थापयन्तोऽन्यथा पारमार्थिकपथस्य II विचारः
उ.-शास्त्रकृद्भिरत एव 'सुस्मुसधम्मराओ' इत्यादीनि व्यक्तिद्वेषदुष्टाः खण्डनाय प्रयतन्ते तेषां का गतिर्भाविनी सम्यग्दृष्टेलिङ्गानि 'आलएणं विहारेण मित्यादीनि च सुविहित- तत्केवलिनो विदन्ति । साधोर्लिङ्गानि प्रतिपादितानि, ततस्तत्तल्लिङ्गाश्रयेण तथा तथा ननु 'नमो दंसणस्से त्यनेन श्रीसिद्धचक्रान्तर्गतषमन्वतांनकोऽपि बाधः । गोपालकघटिकादिषु निरग्निधूमसद्- | ष्ठपदेन . यत् सम्यग्दर्शनं नमस्क्रियते तत त्रिविधेष भावे ततो वह्वयनुमानस्य बाधितत्वेऽपि न सानुमदादिषु | कारकरोचकदीपकभेदेषु किं गृह्यते? इति। 'सवण्णुपणीयातथात्वे बाध इति पन्था अत्राप्यनुसतव्यः।
गमसत्थतत्तसद्दहणरूवं'ति श्रीपालचरित्रं 'तत्वार्थश्रद्धानं ननु व्यवहारेण पूर्वोक्तनियमानुसारेण सम्यग्दृष्टि- सम्यग्दर्शन मिति तत्त्वार्थसूत्रं 'रुचिर्जिनोक्तत्त्वेष्वितियोगत्वादिस्वीकारो योग्योपि कथं शास्त्रकृद्भिर्न स्वीक्रियते ? | शास्त्रं 'भूयत्थसदहाणं ति श्रीमन्त्युत्तराध्ययनानि इत्यादि न स्वीक्रियते कथमिति कथमिति चेदनाद्यनन्तमिथ्या- | शास्त्रवृन्दं स्मर्त्ता रोचकमेव तत्र नमस्करणीयतया वयात । दृक्त्वस्य असंयतभव्यद्रव्यदेवेत्यत्र चासंयतत्वस्य भणनात् कारकं सम्यक्त्वं यद्यपि नैश्चयिकं तथापि मुख्यत्वेन तखदृष्टया तथा मिथ्यात्विताया असंयततायाश्चैव | रोचकांशस्यावश्यंभावः स एवात्र नन्तव्यः । दीपकसम्यक्त्वं तु II
॥९ ॥