SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगमो मिथ्यात्व द्धारककृतिसन्दोहे विचारः ॥९॥ पावरवा | नासन्ती, परं विपर्यये अन्तर्भाव्यौ । विपरीतश्रद्धानस्य यथा वात् । तथैवात्रापि मोक्षश्रद्धाया अभावादास्तिक्याभावविपर्ययता तथा तत्त्वातत्त्वसाम्यस्यापीति । स्तदभावाच्चाभिग्रहिकत्वाद्यभाव इति पारिशेष्यादनाभोगि____ नन्वेवं सत्यभव्यानां मिथ्यात्वं पञ्चसु भेदेष्विति कमेव तत्त्वतस्तदिति। स्वीकृतास्वीकृतदेवादीनामपि नास्तिक्याभावानियतमास्ति- ननु अन्ययथिकाभव्यानां यदि व्यवहारेणाभिग्रहिकानक्यं, सति च तस्मिन् मोक्षश्रद्धालुत्वनियमान्नामीषां एत- भिग्रहिकौ मिथ्यात्वभेदौ स्वीक्रियेते तर्हि जैनमते नवमवेयके यो योरप्येकतरत् । असंयतभव्यद्रव्यदेवानां गतिश्रुतेः किं सम्यग्दृष्टित्वं देशननु किमभव्या अन्ययूथिका वैनयिकादिकत्वेनापि न विरतत्वं सर्वविरतत्वं च स्वीक्रियते न वेति ? भवन्ति ? भवन्ति चेदाभिग्रहिकानभिग्रहिको कथं न भवतः खीकर्तुं योग्यान्येव तानि तेषां व्यवहारेण । अन्यथा न भवन्ति चेत् , श्रीयोगशास्त्रे कलिकालसर्वज्ञश्रीहेमचन्द्र- असर्वविरतानां ग्रैवेयकेषु नोपपात इति वचनं व्याघातसूरिभिः गुणस्थानक्रमारोहे च श्रीरत्नशेखरसुरिभिरभव्या- पदवीमापद्यत । किञ्च-अभव्यजीवानामनन्तानन्तशो द्रव्यनामपि कथं मिथ्यात्वपञ्चकमभ्यधायीति ?। . लिङ्गानां ग्रहणात्तत्प्रतिबोधितानां तेषां गुरुत्वेन श्रद्धानात् सम्य सत्य, तत्र हि व्यवहारं क्रियां चाश्रित्योक्तं, यथा क्त्वं नावतिष्ठेत । अभव्यप्रतिबोधात् सम्यक्त्वं भव्यैः प्राप्यत जैनकुलजातोऽभव्यशिशुरहंदादिकं सत्तत्त्वानि चाश्रयति एव । अत एव हेतोरभव्यानामपि शास्त्रकृद्भिर्दीपकाख्यं परं. नैतावता स सम्यग्दृष्टिः, परिणतेस्तथाविधाया अभा- सम्यक्त्वं स्वीक्रियते.। ॥९ ॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy