________________
आगमी
'तमेव सच्चं नीसंकं जं निणेहिं पवेइयति शास्त्रोक्ताम- | उस्सुत्तो' इत्यादि पठितं । सत्यं, तद्धि अतिचारविषय, THI उत्सूत्रद्धारककृति- प्रतिहतामर्गलां धारयनज्ञानवान् सन् तथाविधगुरूपदेश- मतप्रवर्तकस्योत्सूत्रदेशनं न तथा । अतः एव निवादि
भाषणसन्दोहे योगात् कथञ्चिदसद्भावं श्रद्दधीत तद्विषयं तद्वाक्यमिति। कृतानामर्हदादिनमस्कारादीनां स्पष्टतया द्रव्यनमस्कारादि- 1
विचारः INI अत्र तूत्सूत्रं मरूपयतो मिथ्यादृष्टित्वस्य नियमनात् । त्वमेव प्रतिपादितं । न च जमाल्यादयो न सप्रतिक्रमण॥१३॥
श्रीभगवत्युक्तमट्टकदृष्टान्तस्य रहस्यं जानानानां 'दुभासिएण धर्माणो बभूवुः, ततश्चैतन्यवद्भिरुत्सूत्रभाषकाणां मिथ्यात्वे न इक्केणं ति मरीचिवचनस्य सापेक्षस्यापि कुमतमूलदुर्भा | संशय्यमंशतोपीति । षितस्य विपाकं विचारयतां 'किं एत्तो कद्वयरं सम्मं । ननु निहवानामुत्सूत्रभाषित्वस्य नियमात् मिथ्यात्वे, H अणहिगयसमयसब्भावो'त्ति वचनमाकलयतां च कथं ततश्च तत्कृतनमस्कारादीनां द्रव्यनमस्कारत्वे सिद्धे च तज्छूद्धानपदं नेयात् ? यदि परं निवानां पक्षपातितता व्य- | साम्मतीनानां मतप्रवर्तकानां तदनुयायिनां च किं तथात्व- । क्तिद्वेषदुष्टता वान्तरा नैति प्रवेशमन्तःकरणे तदा सरल | मिति? चेद् । बाढं जमाल्यादयो निहवा एकस्यैव सूत्रस्य नयताएव पन्था इति ।
| पर्यार्थस्यापलापिनः, साम्पतीनास्त्येते मतप्रवर्तकास्तदनुयाननु उत्सूत्रभाषणमापादकं मिथ्यात्वस्य चेतहि | यिनश्च दिगम्बरवत् प्रभूतसूत्राणां विसंवादिन इति तथात्वे | फिमिति मिथ्यादुष्कृतापराभिधानेन प्रतिक्रमणेन तच्छुद्धि- | एषा कैव शङ्केति ।। मता शास्त्रकृद्भिर्यतस्तत्सूत्रे 'काइओ वाइओ माणसिओ ननु शास्त्रकृद्भिर्निह्ववानां परिसङ्ख्यानं कृतं यदि- IN ॥१३॥
.
BY17