SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगमो उत्स्त्र द्धारककृति भाषण सन्दोहे विचार ॥१४॥ वोपलक्षणं आये, साम्प्रतीनानां कथं निवत्वं ? अन्त्ये- | शास्त्रकृद्भिर्निषेधे तदुक्तौ स्पष्टतया प्रायश्चित्ताचरणस्यापि 'सत्तेया दिट्ठीओ'त्ति वाक्यस्य कथं सङ्गतिरिति । च प्रतिपादने चौरपण्डकयोश्चौरपण्डकभावो नश्यति ? न ___ वर्तमानप्रवचनानुयोगकृतः श्रीस्कन्दिलाचार्यात् प्राग्नि- | चेदत्रापि अष्टाधिकानां निह्नवोक्तेनिषेधेपि तेषां तथात्वं हवानां सप्तकं जातं, ततः 'सत्तेया दिट्ठीओत्ति वाक्यं । न नश्यति, प्रत्युत यथा विशेषनिषेधः सामान्यविधानतथा च न तद्वाक्यं निवेयत्तानिर्णायकं । पुस्तकारूढ- मूलकस्तथाऽत्रोक्तिनिषेधोपि तथात्वविधायक इति सिद्धं सिद्धान्तकृद्भयः श्रीदेवर्धिगणिक्षमाश्रमणेभ्यः प्राग् बहुत- साम्प्रतीनानां उत्सूत्रभाषकाणां निवत्वमिति । मविसंवादिनो भिन्नवेषाश्च दिगम्बरा जाता इति शाखेषु | ननु श्रीस्कन्दिलाचार्यैः सप्तकं निवानामष्टकं निहवानामष्टकं व्याख्यायीति स्पष्टमेव निवानां सङ्ख्यानं चावश्यक विवरणकाराख्यातं पाश्चात्यैरधिकानां निह्नवोन नियतं, किन्तूपलक्षणमेव । तेन साम्प्रतीनानां निह्नवत्वे क्तिपेधि तथापि सेयं सख्या न नियामिका किन्तूपतत एव मिथ्यादृक्त्वनिर्णये न कोपि बाध इति । लक्षणीभूतेति कुतो ज्ञायते ? इति चेत् । सत्यं, तस्यैवावश्यकस्य ननु शास्त्रोक्त्या निवानां सङ्ख्यानमुपलक्षणं, व्याख्यातारः श्रीमलयगिर्याचार्याः तस्या एव गाथाया ततोऽष्टाधिकानामपि निह्नवत्वसिद्धौ सप्तदशशतीयाचार्य- | विवरणे 'उपलक्षणं चैतदुपधानाद्यपलापिना मिति तत्सङ्ख्योरष्टाधिकानां निवतोक्तिय॑षेधीति सत्यं ?, | पलक्षणभूतेत्याचख्युरिति । __ यथा चौरस्य चौरत्वेन पण्डकस्य पण्डकत्वेनोक्तेः । ननु मरीचिना 'कविला ! इत्थंपि' त्यनेन श्रीजैन ॥९४॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy