SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगमोद्धारककृति सन्दोहे ॥२५॥ | धर्मस्य निरुपचरितसम्पूर्णधर्मत्वमुक्त्वा पश्चादेव 'इहयंपि' | यिघूणां मिथ्योपदेशकत्वे मिथ्यादृक्त्वे का शङ्कति ? चेन्न । स्यनेन पारिवाज्ये धर्मस्य कविधानादल्पता अपिशब्दात् | किश्चित् क्षुष्णं, तेषां तथात्वे परमन्येषामत्र हानिरेकैव उत्सूत्रसोपचारता चोक्ता तथापि शास्त्रकारास्तद्वच इति निज- | दृष्टिगोचरमायाति यद्यक्तिद्वेषपुष्टयै धृताया धारणाया भाषणगदुः । परं तथावचनात् मिथ्याधर्मोपदेशकता मिथ्यादृक्त्वं | निलकाषं कषितता .भवेदिति । विचारः च जातमिति नोक्तमितिचेत् । सत्यं,श्रीहमीये वीरचरित्रे 'मिथ्या- ननु उत्सूत्रप्ररूपकाणामस्तु नियमान्मिथ्यादृष्टित्वं, धर्मोपदेशना'दिति श्रीगुणचन्द्रीये तस्मिन् 'विवरीयजिणागम- निर्विवादं सिद्धेः, परं संसारभ्रमणस्य सङ्ख्यायां विसंवपयमेत्तस्स परूवणेऽवि मिच्छत्तं ति स्पष्टमेव भणितम् । दन्ते मिथो विद्वान्सः, ततस्तन्निर्देश आवश्यक इति चेत् । नन्वेवं प्रथमं तावत् जैनधर्मः श्रावितः, बुद्धे च ननु मिथ्यात्वस्योदयोऽनन्तानुबन्धिनामुदयेनाविनाभूतो यतोतद्ग्रहणाय प्रेषितः, पश्चादागताय खमतस्याधमता ज्ञापिता, | ऽविनाश्यानन्तानुबन्धिनोऽपूर्वेणादौ लभते कोपि मिथ्यापुनस्तल्लेशस्य प्रश्ने कृतेपि अप्रश्नितामपि जैनधर्मस्य | | त्वनाशाजायमानं सम्यक्त्वं, न चानन्तानुबन्ध्युदयं विना निरुपचरिततां प्रतिपाद्य कुत्सितमामल्पतां च स्वमार्गे लब्धसम्यक्त्वस्यमिथ्यात्वादयः, क्षीणानामप्यनन्तानुबन्धिनां धर्मस्य प्रोचे । तथापि यदि मिथ्याधर्मोपदेशनं मिथ्या- | मिथ्यात्वस्याक्षये पुनर्बन्धसम्भवात् । यदि चोत्सूत्रप्ररूपणात् त्वं च शास्त्रकृतः स्पष्टतया प्राहुस्तर्हि साम्प्रतीनानां सन्मा- मिथ्यात्वस्योदयस्तस्माच्चानन्तानुबन्धिनां तर्हि उत्सूत्रभाषकागेलोपनबुद्धिमतां येन केन प्रकारेण स्वमार्गमेव पुपोष- | णामनन्तसंसारसमुपार्जने कैव शङ्का ? । 'अनन्तान्यमुबन्धन्ति ॥९५॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy