________________
॥२४॥
ISI दसौ दत्ते शिवश्रियम् ॥३०॥ एवं सत्यान्विते धर्मे, शौचवाक्येन देशिते । आदेयता तदा देष्टा, यदा स्यान्मार्गसंस्थितः || श्रमणआगमो
KI ॥३०१॥ न प्रतिज्ञामृते वाच्यं, सजनैरप्युदीरितं । प्रमाणीक्रियते लोके, शासने तु विशेषतः ॥३०२॥ जैनस्य दर्शनस्यैष, धर्मसहनी द्वारककृति
त विशेषो यदनादिके । भवे भ्राम्यद्भिरनिश-मसंयततया स्थितैः ॥३०॥ जन्तुभिः सर्वपापानां, स्थानान्यासेवितान्यतः। सन्दोहे | त्यज्यन्ते तानि यावन्न, तावत्तान्यनुगानि वै ॥३०४॥ अत एवाव्रतानीष्टान्यघागमकारणे । अन्यमंतं तु भोक्तव्यं, योगैर्यत्
| क्रियतेऽङ्गिभिः ॥३०॥ त्रिभिर्विशेषकम् ॥ यदा व्यपगतं जन्तो-मिथ्यावं कर्मलाघवात् । तदा प्रत्येति बन्धं सो-ऽवता
कर्मोदयागतात् ॥३०६॥ इन्द्रियाणां कषायाणां, रोधः स्याद्वास्तवोऽमुतः। न हीन्द्रियाणां नाशे चाभावे तत्पापविच्युतिः ॥३०७॥ अतोऽव्रतानि संयम्य, मनोऽक्षाणि च संवृणु । चतुर्णां तु समुच्छेदे, न योगेभ्यो भवाटनम् ॥३०॥ न चाधिकारिणां सत्ताअतिज्ञायां जनैरपि । दीयतेऽतो धर्मदेष्टा, प्रतिज्ञावान् भवेद् ध्रुवम् ॥३०९॥ सन्त्यष्टादश पापानां, स्थानानि जगतीतले । परं हेतौ फले चोह्ये, पञ्चस्वाधेषु सङ्गमः ॥३१०॥ हिंसानृतस्तेययोषाऽर्थेषु सन्धा मनीषिभिः। कार्यते धर्मदेष्टुत्वा-धिकारार्पण आदितः ॥३११॥ एवं विरक्तो मिध्यात्वा-दव्रतेभ्यश्च यो यतिः । लब्ध्वा गीतार्थतां लोकान् , देशयेद्धर्ममार्हतम् ॥३१२।। गृहीतां विरतिं पश्चाद्यावज्जीवं प्रपालयन् । ध्रुवं संयमरक्तः स्या-दन्यथाऽऽणून सार्थका ।। ३१३ ॥ उपदेशे स एवाहों, यः स्याज्ज्ञानादिमार्गदः । स्वयं गच्छन् शिवं मार्ग, न कर्थित आशया ॥३१४॥ यो वाञ्छति जगजन्तून् , मरणात् परिमोचितुं । सर्वयत्नेन सर्वार्थ-निरपेक्षमनाः सदा ॥३१५॥ न्याय्ये पथि स्थिता विज्ञाः,सममीश्वरनिःस्वकान् । शक्तांस्तदितरांश्चापि, प्रेक्षते न्यायतत्त्वगाः ॥३१६।। पृथ्वीकायादिकान्.सर्वान्, पञ्चाक्षान्तानवन् सदा। प्राणि- A ॥२४॥