SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ॥१३७॥ A पूजोपयोगेन नष्टश्रीकं न जिनाङ्गसङ्गि, इतरत्तु न तथेति । तुर्वीतरागस्य, देहः-कायः समानाकारतया लक्षणया चैत्यद्रव्योआगमो. तथावस्थायामुपयोगेतरापेक्षया भाज्यं वक्ष्यते । तृतीयं विम्बग्रहः, सर्वत्र सर्वदा जिनदेहस्याविद्यमानत्वात् सचित्त- सर्पणम् द्धारककृति- तु कल्पितं चरितापरपर्याय-यद् द्रव्यं ऋद्धिमच्छ्रावकसम्म- पुष्पाद्युपयोगस्य भावनिक्षेपेथ्योगात् जिनगृहोपयोगस्य पुरतो सन्दोहे त्याऽनेकैः श्राद्धैरेकेन वाऽऽत्मना देयतया निर्धारितं, वक्ष्यमाणस्य साहचर्याच्च । यद्वा 'दिहंक उपचये' इति तदिदमिति चैत्यद्रव्यं भेदत्रयभाग् । तदेवं ज्ञापितानां चयार्थकधातुनिष्पन्नदेहशब्दस्य पुद्गलचयरूपस्य बिम्बस्य भेदानां क्रमशः स्वरूपमाहुः-'आयाणे'त्यादिना, आदानं- | वाच्यतायां विरोधानवकाशात् । यद्यपि चैत्यमपि तथा श्रीमद्भगवत्पतिमापूजायै भावुकजनवितीर्णग्रामगृहाट्टादे- | तथापि तदुपयोगस्य पृथगुक्तेः परस्याप्रकृतत्वाच्च । न च भटकं, आदिशब्देन तथाविधदायादिपरिग्रहः । देवदाया- रूढेवलीयस्त्वात् शरीरवाच्यतैव ग्राह्या, योगजबोधबाधोदिप्रवर्तनस्यापि श्राद्धानामावश्यकीयकार्यतया श्राद्धविधि- पस्थितावेवैतन्न्यायस्योपयोगात् स्थविरयष्टिमायत्वाच्च । धर्मसङ्ग्रहादिषु प्रतिपादनात् । तत्प्रवृत्तिस्त्वन्यपीडावर्जनेन न्यायानां न सर्वत्र तदुपयोगस्यावश्याकता। यद्वा जिनदेहकल्पकार्येति त्वन्यदेव । तत्सर्वमादानादि पूजाद्रव्यंजिनबिम्ब- नयैव जिनविम्बस्य कृतत्वात् जिनदेहशब्दो जिनबिम्बाभिप्रायक सपर्याकरणोपयोगि तद् रिक्थं ज्ञेयमिति शेषः । एव- एवात्रोपादायि । तस्य जिनविम्बस्य परिभोग-बाह्यभोगामाद्यमभिधाय भेदं नियोगं तस्य निर्जगुः-'जिणदेह- | वस्थां व्रजतीत्युत्तरगाथास्थं क्रियापदमत्रापि योज्यं, परिभोग'मित्यादिना। तत्र जिनस्य-दुर्वाररागायरातिजे- | कोलिकनलिकन्यायेनास्यापि तस्मिन्नेव क्रियापदेऽवतारात् । IN ॥१३॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy