________________
आगमोद्धारककृतिसन्दोहे
॥१३६॥
| रितहेतुकत्वोदितेः। भयवचनमेवेदमिति श्रद्धाशून्यस्यैव | णाईहिं । तं पुण जिणंगसंगी हविज नन्नत्थ तं भयणा || चैत्यद्रथ्योवचः, वचनापि तद्विरोधगन्धस्यापि अभावात । मुनि- ॥१६५॥ रिद्धिजयसंमएहिं सडडेहि अहव अप्पणा चेव ।
सर्पणम् घातस्य घातत्वाविशेषेऽपि यथा भावप्राणविरतिपरजनो- जिणभत्तीइ निमित्तं जं चरियं सव्वमुवओगी" ॥१६६॥ पकारादिनाशकतयाऽनन्तजन्तुघातकता यथा सूत्रसिद्धा, तिगाथाचतुष्कं । व्याख्या चै-चैत्यस्य-प्रागुक्तन्यायेन तथा देवद्रव्यभक्षणादेर्दुरन्तदुरितहेतुता युक्तियुक्तैवेति जिनौकसो जिनबिम्बस्य तदुभयस्य वा सम्बन्धि द्रव्यंत्वन्यदेवेति । एवं च नासिद्धं देवस्य वीतरागत्वेऽपि ग्रामादेरायादिरूपं सर्व त्रिविध-उपयोगभेदेन भेदात पूजा- IKI तत्सेवकबुद्धिनिश्चितस्य पूजोपयोगिनो द्रव्यस्य देवद्रव्य- द्रव्यादिभेदेन भेदत्रयवत् । सामान्येन त्रिभेदत्वकथनेऽपि त्वमिति स्थितं । तदेवं साधितं देवद्रव्यं देवबिम्बतद्ः यथावदवगमाभावात् तान् भेदान स्पष्टतरमाहुः-'पूयेत्या- H गृहतदुभयोपयोगभेदेन त्रिविधं । यदाहुः श्रीहरिभद्रा- दि। एकं तावत्पूजायामेवोपयोगमानेयं, न जिनगृहादाविति चार्याः स्वकृते सम्बोधप्रकरणे-"चेइयदव्यं तिविहं । केवलपूजोपयोगित्वात् पूजाद्रव्यं, ग्रामादिदात्रा पूयानिम्मल्लकप्पियं चेव । आयाणमाइ पूयादव्वं जिणदेह- दायादिकारकेण चादित एव तथासङ्कल्प्य दानात् परिभोगं ॥१६॥ अक्खयबलिवत्थाईसंतियं जं पुणो प्रवर्तनाच्च । अन्यथाकरणे स्पष्टमेव चौर्य, दात्रादिनिश्चदविणजायं । तं निम्मलं बुच्चइ जिणगिहकम्ममि उव- यादन्यथोपयोगकरणात् । अत एव देवदायस्याऽऽदाता दुरन्तओगं ॥१६४॥ दव्वंतरनिम्मवियं निम्मलं पि हु विभूस- | विपाककर्मणो बन्धकः। द्वितीयं नैर्माल्यनामकं-यज्जिन
॥१३६॥