SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ A सरणं पूजा आज्ञा चैत्यं च, सिद्धस्यापि च सिद्धशि- | हेतुदेशकाद्युपकारबुद्धया पर्युपासकास्तेषां बुद्धया- 1 चैत्यद्रव्योआगमो लानिर्देशे सिद्धालयेत्यादिकथनं सम्बन्धमात्रं द्योतयति, न | चतुष्पष्टया शतक्रतूनामपि सर्वसामय्याऽपि पूजने तद्गु- सर्पणम् द्धारककृति तु स्वत्वं, तथात्रापि । इदमेवाहुर्भवविरहाङ्काः सम्बोध- णानामनन्तत्वात् यथार्हबहुमानरूपपूजाऽभावेऽपि कृतज्ञतासन्दोहे प्रकरणे-'णहु देवाणवि दव्वं संगविमुक्काण जुज्जए किमवि। लेशवशीकृतान्तःकरणानामस्माकं तद्बहुमानायापरेषां च नियसेवगबुद्धीए कप्पितं देवदव्वं ते" ॥९॥ व्याख्या- भव्यानां बहुमानोत्पादनाय मदीयेन न्यायात्तेन वित्तेन ॥१३५॥ कृतिश्चैवमत्र, वाद्याह-सङ्गविमुक्तानां-निर्मोहत्वेन चारित्र- भक्तिरस्त्वितिबुद्धया, यत्तदोनित्याभिसम्बन्धात यच्चन्दन- 16 मोहवियुतत्वात् परिग्रहमुक्तानां, किमपि-तृणतुषाद्यपि, हिरण्यग्रामादि द्रव्यं कल्पितं-व्याख्यातो विशेषप्रतिपत्तेः आस्तां हिरण्यादीत्यपिशब्दार्थः, हुशब्दस्यैवकारार्थ- निश्चितंकल्पनाविषयीकृतं, अवधारणफलत्वाद्वाक्यस्य इष्टितोत्वात् नहु-नैव, युज्यते-युक्तिसङ्गतं भवति, 'नाकारणं ऽवधारणविधेश्च तदेव देवद्रव्यं, तदेवद्रव्यमेव वा । आद्यावभवेत् कार्य मिति सर्ववादिसंमतत्वात् । अन्यथा सिद्धाना- धारणस्य फलं-सामान्यकल्पनायामप्यशनादेर्दाने ग्रहणे च मपि तथाविधानां द्रव्यं भवेद् , न चैतत् युक्तं सपरि-न देवद्रव्यनाशकभक्षकत्वजनितो दोषः। द्वितीयस्य तु ग्रहत्वापातात्तेषां । अत्राह-युक्तं त्वदुदीरितं स्यात्, यदि | तादृशकल्पनाविषयस्य परावृत्तौ नाशे भक्षणे वा देवायनिर्मोहेन देवेन तदङ्गीकार इष्येत, न चैवं, कथं तर्हि ? भञ्जफत्वादिदोषप्रादुष्कृतिः, देवायभञ्जनस्यापि आगत| उच्यते, वीतरागाणामाज्ञावशंवदत्वेनायत्ता निजा ये सेवका मोक्ष- द्रव्यभक्षकवत् 'आयाणं जो उ मंजई त्यादिना दुरन्तदु IDII ॥१३५॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy