________________
आगमो
द्धारककृतिसन्दोहे
॥१३॥
द्विम्बयोश्चैत्यशब्दवाच्यत्वात् बिम्बस्य च देवशब्दव्यप- | वएसो तित्थाणुसजणा य सावि पडिसिद्धा। ततो
चैत्यद्रव्योदेश्यत्वात् तत्समारचनाद्यर्थकं द्रव्यं देवद्रव्यं । तथा च णेण दीहकालठितीयं दसणमोहणिजं कम्मं निबद्धं / सर्पणम् देवस्य भक्तये निश्चितं कल्पितं द्रव्यं देवद्रव्यमिति । असातवेयणिज्जं च। रोद्दज्झाणमस्सिओ य संगिहीयतथानभ्युपगमे च वीतरागत्वाद्देवस्य निन्दास्तुत्योरप्यन- निरयाऊ अपतिद्वाणे नरए उववण्णो। तत्व दुक्खमभ्युपगमात् तन्निन्दास्तुत्योरप्यभावापातात् । कर्तृपरिणा- विस्सामं अणुभविऊण मच्छो जातो। ततो नरगतिश्यमोद्भवे ते चेत्, देवद्रव्यमपि भक्तपरिणामनिश्चित- भवे फासिंतो बहुणा कालेण मगहाजणवए सुग्गामे मिति गृह्णतः किं कन्धराऽधरी भवति । अत एव | गोयमस्स माहणस्स अणुहरीए भजाए पुत्तो जातो। देवस्य कृतकृत्यत्वेऽपि पूजानिन्दयोर्यथा स्वभावेन फल- गब्भत्थस्स य पिता मतो । ततो 'निस्सिरीयगोयमो'त्ति से दत्वं, तथैव देवद्रव्यभक्षकादीनामपि 'चेइयदबविणासे इ-वड्वइ । छम्मासजायस्स य माया मया। माउच्छियात्यादिना सम्बोधग्रन्थेन 'सुरिंददत्तनिसिट्ठ चेइयट्ठाए दव्वं पइणा य सगिहमइणीओ'इत्यादिना पूर्वधरश्रीसङ्घदासगणितं विणासिंतेणं जे जिणबिंबपूयदंसणाऽऽणंदितहिययाणं क्षमाश्रमणकृतवसुदेवहिण्डिवचनेन द्योतिता स्वभावेनैवाभवसिद्धियाणं सम्मईसणसुयओहिमणपज्जवकेवलनाणनिव्वा- धमता ज्ञेया। न च तस्मिन् वर्धिते देवस्य तोषो णलंभा ते पडिसिद्धा, जा य तप्पभवा सुरमाणुसरिद्धी, | भक्षणोपेक्षणादौ रोषो वा देवस्य, स्वीकारे तु ताववश्यजो य महिमासमागयस्स जणस्स साहुजणाओ धम्मो- मेव भाविनौ । तथा च यथा वीतरागस्यापि समव
॥१३४॥