SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारककृति सन्दोहे ॥ १३८ ॥ AK यद्यपि अचेतनस्योपभोगपरिभोगक्रियाकर्तृता नास्ति तथापि | रणाष्टमङ्गलालेखादावुपयुक्ताः, बलिशब्देनात्र नैवेद्यग्रहः, तिर्यगादिषु रसाभावेन रसारोपवत् अत्रापि स्थापनायां यद्यपि अनेकत्र नैवेद्यं देवकुलिकाय दीयते, परं तस्य सचेतन व परिभोगारोपः । तथोक्तिस्तु जिनदेहजिन नैर्माल्यत्वं नापगच्छति, श्रीतीर्थकर पूजाक रणवेतनतया विम्बयोः समकरणीयताज्ञापनाय । फलं तु यथैव भावनि - स्वरसतस्तस्योपयोगात् जिनबिम्बस्यानुपयोग, उपयोगस्तु क्षेपस्तद्वर्त्ति गुणस्मृतितद्बहुमानाराधनादिद्वारेणैव फलवान्, नैव जिनगृहकर्मकारकतया जिनगृहकर्मवदेव तत्र न तदुपयोगो बिम्बे भावनिक्षेप सद्भावमात्रेणेति । अत्रापि बिम्बे तथा तथाह- कार्य इत्येवमत्र तत्त्वं । वस्त्रं - दुकुलादि, आदिशब्दात् अन्यदपि तिकरणं फलवदेव तथा च प्रतिमामवदन्ति निरस्तास्ते । तथाविधं पुनरनारोप्यं वस्तुजातग्राह्ये, नष्टश्रीकत्वादेव तत्त्वं, शास्त्रेऽपि राजप्रश्नीयादावत एव जिनप्रतिमादीनां धूपादि- 'भोगणविट्ठे दव्वं निम्मल्ल' मित्युक्तेः, तस्य सत्कं-सम्बन्धि करणे 'धूवं दाऊण जिणचराण' मित्यादिना जिनदेह- यत् पुनर्द्रव्यजातं तस्य साक्षात् जिनचैत्ये उपयोगाभावात् जिनबिम्बयोरभिन्नार्थताऽद्योतीति सूत्रोत्तीर्णोऽयं न पक्षः तत्सम्बन्धि द्रव्यजातमितिपर्यन्तानुधावनं । तथा च ॥ १॥ एवमाद्यं चैत्यद्रव्यस्य भेदं तदुपयोगं चोक्त्वा चैत्यागताक्षतादिना चैत्यसमारचनादौ न दोषलेश इत्याद्वितीयं तद्भेदं तदुपयोगभजनां चाविष्कुर्वन्नाहुर्गाथायुगलं- वेदयांचक्रुः पूज्याः । एवं च ये वदन्ति यदुत - पाषाणे'अक्खयबली' त्यादि 'दव्वंतर निम्मविय' मित्यादि च । अत्र ष्टिकादिद्वारा यथोपभोगं नीयते चैत्यद्रव्यं तथान्यदपि क्रमेण व्याख्या-अक्षताः-तन्दुलाः स्वस्तिकपूरणपुञ्जक- रूप्यकादि कथं नोपयोगमिय्यात् श्रावकाणां ?, ते निरस्ता चैत्यद्रोसर्पणम् ॥१३८॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy