SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आगमो A दूरत एव, भवविरहाङ्करेवादानादीनां पूजाद्रव्यत्वोक्तेः। | शास्त्रबाधा। न हि चैत्यसमारचनादौ प्रवृत्तिरशुभावहा / चैत्यद्रव्योद्वारककृति TAI अक्षतादिद्रव्यस्य तु नैर्माल्योदित्या जिनगृहोपयोगोक्त्या प्रमादपथपतितता वा, येन तत्र तद्वयापारणं दोषपोषकरं स सर्पणम सन्दोहे च स्पष्टमेव तदपयोगवर्णनात् । किश्च-जिनगृहोपयोगि- स्यात् ॥२॥ एवं सामान्येन निर्माल्यस्वरूपं तदपयोगं ॥१३९॥ | तामात्रोदितौ श्रावकादिसंसारोपयोगितायाः मेरुसर्षपयोः चोक्त्वा तत्रैव द्रव्यभेदेनोपयोगभेदमाहुः-'दव्यंतरे'त्या समानताङ्गीकर्त्तव कर्ता, नान्यः कश्चन, तत् निर्माल्यं दिना, प्राग्गाथायामक्षतादे माल्योक्तौ तद्वदेवाभूषणादीनिर्माल्यनामक द्वितीयचैत्यद्रव्यगतभेदवत् उच्यते । अव- नामपि पूजायामुपयोगात् तस्य नैर्माल्यत्वापत्तौ तस्य धारणेन नान्यत् आभूषणादीत्यर्थो लभ्यते ? । प्रकटयि- पुर्जिनाङ्गसङ्गित्वस्यासङ्गतत्वमाशङ्कयाहुव्यान्तरेत्यादि। ।। प्यति चाग्रतोऽदः। यद्वा नादानादि नैर्माल्यतया व्यव- यथाऽक्षतादे३र्माल्यं पूजायामुपयोगात्तथा द्रव्यान्तरेण हरणीयं । एवं निर्माल्यस्वरूपमभिधाय तस्योपयोगमाहुः- सुवर्णरूप्यादिभिन्नवस्तुजातेन यत् निर्मितं कुण्डलादि ब्रजति-च्छति जिनगृहस्य-चैत्यस्य कर्मणि-समारचनशी- द्रव्यजातं कदाचित् भोगविनष्टतया निःश्रीकतया वा र्णोद्धारादौ उपयोग-व्यापारणयोग्यतां । तथाचाक्षतादिना निर्माल्यं जातं तथापि हरेवकारार्थे भिन्नक्रमश्च सर जिनगृहसमारचनादौ न दोपलेशः श्राद्धानां । सत्यां शक्तौ क्रियया सह योजनीयः, अपिना आस्तामविनष्टश्रीकतयातु स्वजन्मकृतार्थनाय कुर्वन्तु श्राद्धाः स्वद्रव्योपयोगं तत्र, | ssरोपितमपि तत्कुण्डलादि । विभूषणादिभिः-मुकुटहारापरं न चेत्तथा, तदा इदमप्येत्येव तत्रोपयोगं, नैवात्र | दिभिः प्रकारान्तरतापन्नैराकल्पैः, आदिनाऽलङ्कारादीनां ॥१३९॥ ONE
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy