SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति सन्दोहे ॥१४०॥ छत्रादीनां च ग्रहः । जिनाङ्गसङ्गि आरोपणार्हतया श्राद्धे |वस्थायास्तैरकरणे तद्धनस्य विनाशापत्तेरभिप्रेतमहापूजादिरारोप्यमाणं विम्बकायसंसर्गि भवेदेव, एवकारेण विधिनि- चैत्योद्धारादिकार्याभावात् इष्टहानिः । ततः ऋद्धियुतसम्मतैरेव वयं द्योतयित्वाऽनिष्टाननुबन्धितां सूचयन्ति । एवं च यद्दीयते धनं तच्चरितं चैत्यद्रव्यं । केवलमत्र पक्षे ऋद्धिपुष्पफलाद्यं स्यात्पुन र्धियमाणं निर्दोषमिति प्रोक्तं नान्य युतपदस्य चैत्याधिकारिषु लक्षणा कार्या, सा च 'ति विभूषादीन् तत्कारणद्रव्यं च वर्जयित्वा, श्रीखण्डादौ- गौरवाधायिनी, न चाधिकारिण ऋद्धियुता एव तत्र पुनरारोपणस्य नानिष्टाननुवन्धिता, नारोपणीयं चातस्तत् । तत्रानेकेषां शास्त्रेष्वनृद्धिमतोऽप्यधिकारितायाः श्रवणात् अतो निर्माल्यताविधौ भजनैव । श्रीखण्डादि अनारोप्यं अधुनापि तथादर्शनाच्च । ततः लक्षणागौरवाद रणेऽपि निर्माल्यं परं न तथाऽन्यत् ॥ ३ ॥ तदेवं द्वितीयं भेदं ऋद्धियुतपदस्य ऋद्धियुतत्वानियमात् जहदजहदभेदयो रेतदुपयोगं तद्भजनां च निरूप्य तृतीयं भेदं तदुपयोगं कस्याप्यभावात् न सौस्थ्यं अर्पणे प्रतिरोधोऽप्यधिकाचाहु: - 'रिद्धिजुयसंमएहिं' इत्यादि । ऋद्धिः - कनकरूप्य - रिणो नर्हतामेव द्योतयति तत्र । तत आद्य एव व्यामणिरत्नादिसम्पत्, तद्युताः -इभ्यादिवत् तदुत्कृष्टतोपेता ख्यापक्षाऽनघः । द्वितीये 'चिन्तगजणे' ति लघुपाठकरणस्य ये श्रेष्ठ्यादयस्तैः सम्मताः - तथाविधप्रतिस्पर्ध्यभावादिना सौकर्याच्च । न च वाच्यं न तदा द्रव्योत्सर्पणं क्वचनापि निर्दिष्टकार्यकरणायानुमताः । यद्वा चैत्याद्युद्देशेन दीयमानं पूजादिष्विति । अधुनाप्युपलम्भात् मध्यकाले तत्प्रवृत्तेधनं चैत्याधिकारिभिरनुमतैरेव श्राद्धैर्देयं, अन्यथा तद्वध- रादेरनुपलम्भात् श्री हेमचन्द्रसूर्यादिकालेऽपि तदुपलम्भात् । चैत्यद्रव्यो सर्पणम् ॥ १४०॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy