SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति सन्दोहे चैत्यवासिभिर्विहितमित्यपि अप्रमाणिक एवोपालम्भः। च बाह्याः प्राणा इति नाश्रद्धावतस्तदर्पणमपि स्यात् । चैत्यद्रव्यो. यतश्चैत्यवासिरहितैरपि वाग्भटादिभिः श्रीशत्रुञ्जयादिषु किं तथाविधसमुदायो न स्यादगारिणां, न च स्युः । तत्कृतेः, चैत्यवासखण्डनपरैरपि रत्नशेखरादिभिः सुविहि- ऋद्धियुता आगता, न वा प्रतिस्पर्धी कश्चित्तर्हि II सर्पणम् तैस्तदुक्तेः, न केनापि तत्प्रवृत्तिश्चैत्यवासिमलेति ज्ञापितं चरितद्रव्यं न ? स्यादित्याह-'अहवे'त्यादि । अथवा प्रकारान्तकुत्रापि । तन्न विहाय भवतां मतिकल्पनां तत्प्रमाण- रद्योतने । आधे प्रकार ऋद्धियुतसम्मताख्यमुक्त्वा द्वितीयं लेशोऽपि । न च वाच्यं ऋद्धियुतसम्मतत्वस्य किं कारण- चरितद्रव्यस्य प्रकारमाहेति । आत्मनैव-पूजामालादिविमङ्गीकारे ? इति । यतोऽगारिसमुदायस्य व्यवस्थाधिका- षयकमुत्सर्पणं विधातुकामेन श्राद्धेन स्वयमेवं ऋद्धियुतारिणः स्युरेव ऋद्धिमन्तः, तत्साम्मत्येनैव चाधुनाऽपि नामसत्त्वात् प्रतिस्पर्धिनोऽभावाचोत्सर्पणस्यादौ यद्वा निर्निदीयते आरात्रिकाद्यादेश इति युक्तं तदाप्युत्सर्पण, तत त्तकमेव यत् हिरण्यादि, जिनभक्त्या-'न य अन्नो उवएवोद्धारकादिग्रन्थवचनोपपत्तेः। चरितद्रव्यं ऋद्धियुतसम्मतैः । ओगो एएसि सयाण लट्ठयरोत्तिवचनानुस्मृतिमूलायाः श्राद्धैः-श्रद्धायुतः, आस्तिक्यस्यैव मुख्यलिङ्गत्वात् सम्य- एसावि हु भावपूयत्ति भावोद्धद्धश्रीमज्जिनपतिपूजादिक्त्वस्य, श्रद्धाद्वारैव उत्सर्पकाभिधानं अनुकम्पादीनामास्ति- रूपसेवाया, निमित्त-'निमित्तकारणहेतुषु , सर्वासां विभक्यजन्यत्वादेवाप्रधानता। अत एवोक्तं विशिकायां ज्ञान- वतीनां प्रायो दर्शन मिति कारणेषु श्रीखण्डाद्युपकरणाभूरिभिः सूरिभिनिर्वेदादीनां पश्चानुपूर्योपन्यास इति । धनं दिनिमित्नीकृत्येत्यर्थः, दीयते इति क्रियापदमध्याहार्य, . ॥१४॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy