________________
चैत्यद्रव्योसर्पणम्
द्वारककृति-II
आगमो- KI 'सोपस्काराणि सूत्राणि तिन्यायस्य सर्वसम्मतत्वात् । तत्पूर्व निश्चितकल्पिततारतम्यं तु यथा प्राक् । एवं कल्पितं
प्रकारद्वयेन प्रतिपादितं हिरण्यादि द्रव्यं, चरितं-कल्पित- चरितापरपर्यायं स्वरूपत आख्याय तदुपयोगं कथयन्ति
मित्यपराभिधानं चरितद्रव्यं ज्ञेयं । ननु 'चरियं च -'सव्वमुवओगी' ति। जिनबिम्बजिनगृहदेवपूजकपूजोपकरसन्दोहे
कप्पियं चेत्यादौ स्पष्ट एव चरितकल्पितयोविरोधे कथ- णादिषु उपयोगमायाति । मकारस्त्वलाक्षणिकः। न च ॥१४॥
मत्र चरितं कल्पितमित्येकार्थकं पदद्वयमित्याख्यायते । चरि- वाच्यं सर्वशब्देन गृह्यतामत्र साध्वादिरिति । जिनभक्तितस्य तावत् सद्भतस्येति, कल्पितस्य तु कविजनबुद्धि- निमित्तवितीर्णेन कल्पितद्रव्येण तदन्यविधाने चौर्यापत्तेः, कल्पनाबोधितस्येति च तत्रार्थः। अत्र तु उदाहरणप्र- साध्वादीनामपि चैत्यद्रव्यभक्षणादिनाऽनन्तसंसारितापातात् । सङ्गाभावात् नैकमपि योग्य पदमिति । तत्र हि भवदुदी- अनेनैतावत्तु निर्वाधं यदुत-यथाऽऽदानद्रव्यं, केवलजिनरितार्थापेक्षयवंतत्पदद्वयं, अत्र तु चरितशब्दं कल्पितचैत्य- पूजोपयोगि, न चैत्याधुपयोगि, निर्माल्यं चैत्योपयोगि, न द्रव्ये व्याख्यायमाने प्रयुञानाः सूरय एतद्र्व्यस्य परम्परा- बिम्याधुपयोगि, न तथाचरितद्रव्यं नियम्यते । किन्तु पूजादौ गततां सूचयन्त कल्पनोद्भवत्वं तस्य व्यवच्छिदन्ति, अन्यथा चेत्यादौ पूजकवेतनपूजोपकरणादिघूपयोगः करणीयश्चेत् न आदाननिर्माल्याभ्यामन्यस्यार्पयितुमशक्यत्वात् । तथा चरेः तथा भक्षणोपेक्षणादिजनितो दोषलेशः । तदेवं भेदत्रयवत् आसेवायां वर्तमानत्वात् पूर्वपुरुषसिंहैर्यद् बहुधाकृतं तच्चरितं | जिनभक्तिपोषकं देवस्य वीतरागत्वेऽपि तद्भक्तबुद्धिनिश्चितं कल्पितशब्दं त्वाख्यान्त उद्धोपयन्ति। निश्चितस्यैव देवद्रव्यता। देवद्रव्यमिति । तथा च कथं तद्न्यस्योत्सर्पणमिति तृती
l ॥१४२॥