SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ॥२१२॥ जातिविख्यात १० आहतो नीतिधर्मयोः ११॥२॥अनि- | शक्त्यनुरूपं स्यात् ४७ कृतकरणो ४८ दृढस्मृतिः ४९ ॥९॥ ISI पर्युषणाभागमो Ki न्यजीवी १२ निस्तृशोऽरातौ १३ स्वाश्रितवर्धकः १४। अतिथेः | दम्भज्ञाता ५० विमृश्योक्ता ५१ ssलोच्यकारी ५२ जिते- INI प्रभाः द्वारककृति पूजको १५ गुह्यगोप्ता १६ योषावशो न यः १७ ॥३॥| न्द्रियः ५३.। अद्रोहो ५४ दोषविच्छेदी ५५ सद्भावो ५६ । सन्दोहे वचोरक्ष्य १८ ईविश्वासः १९ प्रार्थनामङ्गमीलुकः २० | नापबुद्धिदः ५७ ॥१०॥ धीरो ५८ दृढाशयः ५९ श्राद्धो सत्त्ववान् २१ स्वीकृतारक्षी २२ द्रव्याद्धाक्षेत्रभाववित् २३ | ६० व्यायामी ६१ स्पष्टवागृजुः ६२-६३ । शक्तिमा॥४॥ नात्मशंसी २४ गताशोची २५ प्रियपथ्योक्तिधारकः | नापवादेक्षी ६४ नष्टचयः परीक्षणे ६५॥११॥ न भीरुभे- । २६। सोत्साहः २७ स्वार्थसंरक्षी २८ दातो २९ चित्यज्ञ | यसम्प्राप्तौ ६६ स्तोकद्रव्योऽपि दायकः ६७ नात्यन्तरोषः | ३० ऊर्जयुक ३१ ॥५॥ धर्मे धने ऋणच्छेदे रोगग्नौ | | ६८ स्थानास्थो ६९ नाभियोक्ता ७० नयादरः ७१ ॥१२॥ शत्रुघातने । अविलम्बो ३२ विशेषज्ञो ३३ स्वाधीनो ३४ श्रेष्ठवृत्तो ७२ न गृह्णीयात् श्रुतमात्रं ७३ सुसङ्गतिः ७४ । नान्यभालदृक् ३५ ॥ ६॥ धर्मिष्ठोद्धारकः ३६ सर्वहितैषी लज्जाबुद्धियुतो ७५ युक्तप्रेक्षी ७६ नान्यमुखः क्वचित् | ३७ लोभरोधकः ३८ स्निग्धे नानुचितो ३९ नात्युत्सुकः ॥७७॥ इति सल्लक्षणानि ॥ NI ४० परोपकारकः ४१॥७॥ रोषतोषफलः ४२ सर्वकलाविज्ञो ४३ गुणादृतः ४४ । आपदं शरणं प्राप्तं रक्षन् ४५ खलेऽनत पर्युषणाप्रभा (३३) [अपूर्णा] स्तथा ४६ ॥८॥ स्वात्मकुलज्ञातीयदेशसर्वनङ्गिनां । त्राता | प्रणम्य परमार्हन्त्य-महिम्नोपचितं जिनम् । ॥२१२॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy