________________
आगमां
खारककृति
सन्दी
॥११३॥
पर्युषणाभां वक्ष्ये सूत्रतत्वार्थदेशिनीम् ॥ १॥ पर्युष- | सर्वतीर्थेषु परस्परं वन्दनं । आद्यन्त्ययोरुपस्थापनातः पर्यायः, णाकल्प इत्यस्य कोऽर्थः ?, परि-समन्तात् वसनं पर्युषणा । द्वाविंशतेस्तु दीक्षादिनादेव पर्याय:, तेषां छेदोपस्थापनीयस्यैपूर्व हि पञ्चराज्या यावत् पर्युषणाकल्पो न कर्षितो न वाभावाद् । ५ । आद्यान्त्य साधूनां हिंसाऽसत्यस्तेयमैथुनतावत् वस्त्रादिद्रव्यानादानं क्षेत्रान्तरानतिक्रमणं पर्यायवर्ष परिग्रहविरतेः पञ्च, शेषाणां तु हिंसाsसत्यस्तेयवहिर्धागणना सावभिग्रहविशेषाश्च भवन्ति । पर्युषणोपलक्षितः विरतेश्वत्वारि व्रतानि । ६ । पुरुष एव ज्येष्ठः, चिरदीकल्पः पर्युषणाकल्पः । कल्पशब्देन चाचेलक्यादिको दशधा क्षिताभिरपि साध्वीभिः तहिनदीक्षितोऽपि साधुर्वन्ध्य एव, साध्वाचारः । तत्र जीर्णतुच्छ वस्त्रत्वात् अन्यथापरिभोगात् सर्वेष्वपि तीर्थेषु प्रव्राजनोपस्थापनव्याख्यानादिष्वपि न सत्यपि वस्त्रे आयान्त्यजिनयतीनामचेलकत्वं, शेषाणां तु तासामधिकारः । ७। आद्यान्त्य साधूनामवश्यं दिनसत्रिपसचेलत्वं यतस्ते बहुमूल्यविविधवर्णवस्त्रपरिभोगाः । जिनेन्द्रा- क्षचतुर्मासीवत्सरान्तेषु प्रतिक्रमणं, द्वाविंशतेस्तु यदैव दोषास्तु चेले सत्येवाचेलकाः | १| औद्देशिके यं कमपि साध्वा पतिः । ८ । ऋषभवीरसाधूनां मासकल्पमर्यादा नियतैव, दिकमाश्रित्याशनादि निष्पाद्यते तत्सर्वेषामाद्यन्त्ययोरकल्प्यं. दुर्भिक्षरोगादिष्वपि संस्तारकपरावर्तादि कार्यम् | ९| स्थिरताकशेषाणां तु तस्यैवाकल्प्यम् | २| वसतिदायकपिण्डस्तु रणरूपः पर्युषणाकल्पोपि वर्षास्ववश्यंतथा आद्यन्तयाः कार्यः सर्वतीर्थसाधूनामकल्पयः | ३ | मण्डलिकादिनृपपिण्ड आद्या- १० | पर्युषणाकल्पे कर्तव्ये कर्षणीयं च दशाश्रुतस्कन्धस्याष्टन्त्य साधूनामकल्पयः, शेषाणां तु कल्पते ॥ ४॥ यथापर्यायेण माध्ययनमपि, अतः प्रस्तुतं पर्युषणाकल्प इति कथ्यते । सूत्रस्य
|
पर्युषण
प्रभा
॥૨૨॥