SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आगमो श्रमणध द्वारककृति मंसहनी सन्दाहे ॥२३॥ : पुरा भवेत् ॥२३॥ जीवितान्तकरी पीडा तत्कपायात् क्षयस्तस्मादादो तस्य प्रगीयते ॥१७॥ विनयश्रम्भनिलौल्य गुणाः स्युः सजनोदितात् । न रोचतेऽद आराणां वैरं तस्मान्मुखे त्यजेत् ।।१८।। स एव विरतो वैरान, भवेद्यः स्यात्परः क्षमी। आदो धर्म जिनः ख्याति, क्षान्तिरूपं नृणां हितम् ॥१९॥ क्रुधो वैरं ततः क्लेशस्तत आज्यादिसम्भवः । भवानुबन्ध्यतो बैरं, तस्मात्क्रोधो भयङ्करः ॥२०॥ अव्यवहार्येष्वपि क्रोधः, प्रचरेन तथा परे । कषायास्तदसौ सर्व-निग्राह्यो दोष्मतां मुखे ॥२१।। बाह्यवस्त्वाश्रितः क्रोधो, मानाद्यास्तु विचारजाः । तन्निग्राह्यः पुरा क्रोधः, सुनिग्राह्यो यतः सकः ॥२२॥ कर्मणामावलौ तावदादिमा पठिता क्रुधा । कषायाणां हतौ शान्तो, क्रुधः शान्तिः पुरा भवेत् ॥२३॥ सदेशजनसम्बन्धि-वर्गसङ्क्रामिणी क्रुधा । भवान्तरे च स याति, यथा रावणलक्ष्मणौ ॥२४॥ वरेण कमठः पार्श्वे,महावीरे च गोपकाः । जीवितान्तकरी पीडां, न चक्रुः किं क्रुधोद्धताः? ॥२५।। क्रोधोऽन्यजीवितान्त्येक्षी, न चान्यान्तेन शाम्यति । भवभीतास्ततो जीवा !, जिन आह त्यजन्तु भोः ।।२६।। रागोक्षिण KN स्फुरण घ्राणे, कम्पनं चौष्ठयोर्द्विके। गले शोषो हदि प्लोष-स्त्रुटिः कव्याम्पदोश्चलिः ॥२७।। गतौ तैक्ष्ण्यं स्वरे चौग्य, चित्त ऽत्याकुलताऽधमा । काये तापोऽशनेऽनिच्छा, पाने न पयसो गिलः ॥२८॥ तापे जीवे रुचिः सर्वस्मिन्मात्रादावपीहिते। न ह्यग्निदग्धुमुद्युक्तो, भेदमीक्षेत कं चन ॥२९॥ न लुब्धानां प्रतिच्छन्दे, न मायिनां न मानिनां । रौयं यथा कुधाsध्मातकायानां सर्वसाक्षिकम् ॥३०॥ आदर्श मुखमीक्षेत, लुब्धो मायी मदाविलः। स्वरूपस्थं विरूपं तु, कुद्धः स्वमीक्षते यदि ॥३॥ तत्स्वादर्शदृशेस्त्याज्यपदवीं याति क्रुद्धता । निस्तृणे वह्निवञ्चैष, निर्जने शाम्यति स्वयम् ॥३२॥ व्यापारा इतरेऽप्यस्य, रूध्युर्बाह्यप्रवर्त्तनं । तत्त्यागोऽस्य भवेत् सौख्यात्तदादौ क्षान्तिरीरिता ॥३३॥ बिभ्यत्याढ्या अपि क्रुद्धाद् , यद्वन्ना भोः ॥२६।। रागोदित ॥२३॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy