________________
तात्त्विक
" ॥८॥
सम्यक्त्वं तत्संज्ञोपयुक्तं किन्तु मार्गतामात्रोपयुक्तं, अत एव | निरवद्यकर्मकरणसाधारण्येनोपदेशोऽयं तथाचाकालेऽस्मि- INI
विमर्शः 'तत्त्वार्थश्रद्धानं सम्यग्दर्शन'मित्यत्र सम्यग्दर्शनशुद्धमित्यत्र मोक्षस्य तदुपदेशोऽनर्थक इति नानाश्वास श्रोतुः,जन्मान्तरत च सम्यगुपपदतयोक्तिः, न तु 'मतिश्रुते'त्यादिके ज्ञान- | कुशललाभस्य सुलब्धजन्मजन्यत्वात् । मिथ्यात्वाज्ञानाविHI सूत्रे ‘सामायिके' त्यादिचारित्रसूत्रे'च, एवं च औपशमिकक्षा- रतीनां संसारमार्गत्वात्तद्विरुद्धानां मोक्षमार्गता दर्शिताऽत्र, एवं ।
योपशमिकभावभेदसूत्रे तीर्थकरनाम्न आश्रयेषु, सिद्धगुणेषु च आनन्तर्येण सर्वसंवरात् मोक्षस्य प्राप्तावपि सम्यक्त्वप्रतिबच सम्यगङ्किततास्ति न तु 'यो ज्ञानमि'त्यत्र ज्ञानैरित्यत्र न्धकानामनन्तानुबन्धिमिथ्यात्वानां विरतितन्नैर्मल्यप्रतिबज्ञानाज्ञानादिष्विति सूत्रभाष्यकारहार्दमिति ॥ . धकानां द्वादशकषायादीनां च बन्धहेतूनामभावादेव सेति
(२१) 'सुलब्धं' इतिपदेन जीवस्य कर्मोदयाद्याश्रि- बन्धाभावरूपकारणांशे सम्यग्दर्शनादीनां कारणता, अत एव त्येश्वरानपेक्षत्वमसूचि, नहि जैनमते जीवा गोपालकेन. प्राग्बद्धौदारिकसर्वहानेरनन्तरं मोक्षः 'इह बोंदि चइत्तागाव इवेश्वरेण गत्यादीन् प्रति प्रेयर्याइत्यभ्युपगमः, अत एव णमिति च, यद्यपि प्राग्वद्धस्य निर्जरणमस्त्येव मोक्षेऽविच वास्तवं जीवकर्मोभयभवं जगद्वैचित्र्यमिति ॥ कलो हेतुः परं नायोगे तत्प्रयत्नः, श्रेणेरपि सयोगनैव क
(२२) सर्वदार्शनिकोद्देश्यत्वाच्छास्त्रस्य नरजन्मसुल- रणात्, पूर्णात्मस्वरूपस्य मोक्षत्वेऽपि यत्नो मुमुक्षूणां ब्धत्वायोपदेशः, 'माणुसत्त'मिति 'दुलहे खलु माणुसे' प्रतिबन्धककर्माष्टकविनाशायेति कृत्स्नकर्मविप्रयोगो मोक्ष इत्यादि चागमेऽपि,परमार्थतस्तु परमार्थलाभकुशलानुबन्धि- इत्युक्तिः, स्वस्वरूपस्य तु सर्वकालमवस्थित्वान्न तदुत्प
॥८॥