SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ तात्त्विक 118,11 . त्तये प्रयासः, अभिव्यक्तिस्त्विष्ठैव, एवं सम्यग्दर्शनादीनि | ज्ञानप्रवृत्तिर्यथा सम्यग्दृशामिति, एष एव यद्दृच्छोपलम्भः,' ज्ञापकानि मार्गत्वेन मोक्षनैकट्यस्य जनके तु संवरनिर्जरे एव, लौकिके कुमावचनिके च शोधनावकाशः सद्दृशां, आचारातेन 'बन्धहेत्वभावे' त्यादि मोक्षसूत्रेण सह सूत्रं, अतएव दि लोकोत्तरं तु स्वरूपशुद्धमेव परं सर्वनयसमूहेन योज' एवं अपरिवडिए ' इत्यादि || नाय शोधनीयमेवेति, ज्ञानमित्यत्राचाराङ्गादीत्याख्यातमुपाध्यायैः 'स्याद्वादश्रुतमुच्यते' इति दिवाकरपादैश्चेति ।। (२३) यद्यपि विपाकानुष्ठानस्य न लोकोत्तरत्वनियमो वचनधर्मानुष्ठानयोरेव लोकोत्तरत्वात् परं 'पावकम्मेहिं किचई'त्यादिवद्विपाककटुकतादर्शनद्वारेण वचनाद्यनुष्ठानकरणोपदेशस्येष्टत्वात् 'जन्मनि कर्मक्लेशै' रित्यादि । द्वितीयाध्याये जीवतत्त्वं प्ररूपयितुमन्विच्छन् तत्त्वभेदपर्यायैर्व्याख्येति मन्वान आचार्य इन्द्रियसंज्ञायोन्यादिभिर्भेदान् नारकत्वादीन् पर्यायांश्चग्रे व्याचिख्यासुरादौ तत्त्वं जीवानामाख्यन् औपशमिकादिरूपं आभ्यन्तरं उपयोगरूपं च बद्धं तत्त्वमाह । (२४) यद्यपि मत्यादीनि सम्यग्दृष्टितदितरेषामिन्द्रियादिभिस्तद्धेतुभिः समानैरेव जन्यन्ते परं सम्यग्दृशां प्रतिपदार्थ हेयोपादेयादि फलं प्रतीत्याव्यभिचार इति ज्ञानत्वं (२५) जैनानां हि ज्ञानक्रमो जीवानामनादिस्थितिं क्रतदितरेषां तु वैपरीत्यमित्यज्ञानत्वं तेषामिति, न च फलं मिकवृद्धिं चाङ्गीकृत्य इन्द्रियादिक्रमेण, तत्रापि स्पर्शनादिज्ञानरूपात् प्रमाणाद् भिन्नं, तेन फलापेक्षयापि सदसत्त्वं क्रमेण, अत एव स्वाभाविकः सः, तद्वशादेव मतिज्ञानावरमत्यादीनां न च मिथ्यादृशां सर्वज्ञबचनविरोधपरिहारेण | णीयादिक्रमोऽपि ततश्च न प्रत्यक्षावरणादिकल्पनेति । विमर्शः ॥९॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy