________________
कम्
स्तुत्यान्विता मताः ॥१५॥ श्रामण्यमाप्य पूज्यास्ते, रागद्वेषौ तीर्थ्याः स्वस्वमते स्थिताः । विशेषेण विभागे स्यात्तेषां वीर्य आगमो- ।
अर्हच्छतपरीपहान् । इन्द्रियाणि कषायांश्च, सर्वान् हन्युः क्षणे क्षणे वचोगतम् ॥२४॥ नैते पणां निकायानां, ज्ञानं विभ्रति द्धारककृति-IA ॥१६॥ साधुचर्यां परामेते, लब्धारस्त्तेन गीयते । शास्त्रे मूलतः । लोकदृष्टया त्रसान् जीवान् , यदेते मन्वते परे सन्दोहे शङ्खादिदृष्टान्त-वृन्दं तद्भावसिद्धये ॥१७॥ ध्रुवं निन्वन्ति ॥२५॥ एवं च जीवबिन्दु ते, मन्यन्ते सिन्धुसभिमान । ॥५८॥
कर्माणि, ज्ञाननादीनि मूलतः । ततः केवलमाप्याहन्, ध्रुवं स्थावरान् जीवभावना-विदन्तः किं वृषब्रुवः ? ॥२६॥ अहिंतीर्थ प्रवर्तयेत् ॥१८॥ इमे संसारिणो जीवाः, पशुपाया साध्येयवद् वृतं, न देवेषु न चागमे । नाचारो हेतवो नास्या, जडाशयाः॥ जन्मान्तादिवशं यान्ति, सिंहस्थाने मृगा यथा ईयाद्या लेशतस्त्विह ॥२७॥ न तत्कृतेः फलं नास्या, ॥१९॥ इमांस्त्रातुं ततस्तीर्थ-पज जिन आदितः । करोति. | बाधाया दोषसंहतिः । तदहिंसावचस्तेपा, जैनानाक्रष्टुमाततम् तेन गीतो हन्, महागोपः श्रुतो रैः ॥२०॥ तीर्थीया अप- ॥२८॥ क्योद्यताश्च कृष्णाद्या, ब्रूयुधर्म कथं दयाम् ? । रेपि स्वा-नीशान् पाशुपतीन् जगुः । परं ते न पशोभिन्ना, आदर्शपुरुषा हिंस्रास्तर्हि ब्रूमः परान् किमु ? ॥२९।। ततः । अणन्तः पुद्गलाश्रयात् ॥२॥ पशुजातियथा सिंहो, मतः | षण्णां निकायानां, पुत्रवत्पालनापरः । महामाहन इत्युक्तो- IN ॥१८॥ पशुपतिस्त्विति। तन्नायमिति गीतोहन , महागोपतया बुधैः । ऽहेनेवोत्तममार्गगेः ॥३०॥ न चात्राखेटकानुज्ञा, युद्धाय
॥२२॥ पञ्जरान्तर्यथा श्वानो, घातकाः स्युः परस्परम् । तथा प्रेरणं न च । न च कस्यापि शत्रुत्वं, किन्तु रक्षेव जन्मिनाम् | स्वार्थपरा जीवास्ततस्तद्वारणं हितम् ।।२३। अहिंसावादिनः सर्वे, ॥३१॥ न चात्र शत्रवो मा, अमर्त्या वा यतो वधः ।