SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगमो. द्वारककृति सन्दोहे ॥५७॥ अर्हच्छतकम् (८) | पदम् । अत्रापरेषु सिद्धादि-वनुवृर्त्य पदं यतः ॥७॥ नामा अर्हच्छत हेदादिवनैव, न्यासाः शेषपदेषु तत् । चत्वारः स्वाश्रितास्तश्रीगौतमाय नमः। स्माद् , भावाथै ह्यादिमैयुताः॥८॥ अर्हन्मतोद्भवाः सिद्धा, ISI कम् प्रातध्येयं परं ब्रह्म, परमेष्ठिपदोत्तमम् । | आचार्याः पाठकैर्युताः। मुनयश्च नमस्कार्या, नान्य इत्थं IN अर्हत्पदमयं रम्यं, 'नमोहद्भयः' सनातनम् ॥१॥ स्फुटोदितिः ॥९॥ अतो न यत्र पश्चानां, स्मृतिः शक्या पर- | लोकानुभावसंयोगः, पदेऽत्रैव यतो जिनाः। प्राग्भव- | मात्मनाम् । तत्रैकमेव पाठाई, 'नमोऽहंद्यो' न चापरम् स्यूततन्नामा-नुभावादेव जज्ञिरे ॥२॥ न्यासास्तेषां गतास्त- | ॥१०॥ अनित्या द्वादशांगीयं, सर्वतीर्थेषु शब्दतः। ध्रुवं त्रा-ख्यायन्तेऽतो मनीषिभिः । नाम्ना जिना यतः ख्याता- | पदं नमोऽर्हद्भ्यो, न तच्छब्दार्थभेदभाक् ॥११॥ अतो गत्यन्याख्यातानि जिनेशिनाम् ॥३॥ स्थापना सत्यसंन्यास-चीत- न्तरे यातो,ऽमुष्माजातिं स्मरेत् पदात् । एवं इंडिकयक्षाद्या, रागत्वादिभिर्वृता। मूतिर्मता, तथा द्रव्ये, जिनजीवाः परे | दृष्टान्ता योग्यताभृतः ॥१२॥ न केवलेन नाम्नते, वन्द्यन्तेनहि ॥४॥ भावतस्ते जिनाः ख्याता, ये तीर्थस्थापनोद्यताः।। हन्त आदरात् । वृतास्ते पञ्चकल्याण्या, गर्भाज्ज्ञानत्रयान्विताः प्रातिहार्याष्टकोपेताः, सर्वातिशयशोभिताः ॥५॥ परमेष्ठिप- ॥१३॥ जाता गार्हस्थ्यमाप्तास्ते, जातु संक्लेशिनो नहि।। देष्वाद्यं, पदं स्वाभाविकं ततः । अर्हत्त्वं भगवत्त्वेन, युतं | कायपापा अतो नेपा-मायुर्बन्धश्चिरादपि ॥१४॥ सर्वदा । सिद्धं स्वभावतः ॥६॥ अतो न भावमात्रस्या-नुवृत्त्यर्थ परं | देवराजानां, नरेशानां सयोगिनाम् । सदा पूजापदं तेना-हन्तः ॥५७॥ NE
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy