________________
आगमो
द्वारककृति
दो
॥५६॥
।
॥१६॥ यश्चैषां विषयः शास्त्रे, वर्णितः सम्मितोऽमितः । | भवे । कथं तदावृतिर्नूत्ना ? तदेतेऽघातिनो मताः ||२५|| न चैव तद्धि निश्राय क्षायोपशमिकीं स्थितिम् ॥१७॥ न ज्ञानादेर्गुणवृन्दस्य, यथा ज्ञानादिरोधकाः । आत्मनां तेन ज्ञानावरणानां स्याद्, भाव औपशमो यतः । चत्वार्याद्यानि घातीनि चत्वारि दुष्कृतानि तु ||२६|| तथाऽऽत्मनो निरापूर्णानि, सम्भवन्ति न च क्वचित् ॥ १८ ॥ केवलं तु विना बाधसुखादेघतिका इति । नामादीनि न किं घाति - व्यपमोहो-पशमं नैव लभ्यते । मोहोपशमभावे तु विश्राम्येद् देशमवाप्नुयुः १ ||२७|| केवलज्ञानदृष्टी ना - प्येते यावनदावृतेः । घटिकाद्वयम् ।।१९।। पश्चात्केवलविघ्नस्यो- पशमायोद्यतो भवेत् उदयं, न च लब्धे ते हन्येते आवृतेर्बलात् ||२८|| ततो न परं मोहोदयः शान्तः पुनरायति वेपनम् ||२०|| श्रद्धानद- किं मते ते ते, अघातिप्रकृती गणिन् १ । वत्सांशः शेषमर्शनज्ञान - वीर्याद्या अंशतः सदा । सर्वेषामेव जन्तूनां भवन्तिं त्यादिचक्षुर्दृष्ट्यादिको गुणः ॥ २९ ॥ घनो यथैव सूर्याभां सर्वथातारतम्यतः ||२१|| वर्धन्ते हानिमायान्ति चत्वारोऽप्येत वृणुते नहि । केवलज्ञानदृष्टिने, न तथा ज्ञानदर्शने ॥३०॥ आत्मनां । अतो मिश्रो मतोऽमीषां भावः श्रीजिनशासने घनावृतस्य सूर्यस्य, कटच्छिद्रैर्यथा विभा । तथात्मनां तदा॥२२॥ यथा गुणा अवाप्यन्ते, नैतेषामुदये सति । तथा च्छादे छद्मस्थज्ञानदर्शने ॥३१ ॥ लब्धानपि नन्ति तदेते घातिनो मताः ||२३|| ज्ञानाद्या न तदावारि-कर्मणामुदये सति। लब्धेष्वप्यावृत्तिस्तज्म-कर्मणा- यूरिपुङ्गयविरचितः क्षायोपशमिकभावः
इति श्रीआगमोद्धारक - आचार्यप्रवरश्रीआनन्दसागर
मुदये पुनः ||२४|| नाव्यावाघसुखाद्याप्ति-जीयतेऽसुमतां
क्षायोपशमि
कभावः
॥५६॥