SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति सन्दोहे H. क्षायोपशमिकभावः (७) | श्रुतधरा मताः। परमावधयश्चाप्ताः, पुनर्विपुलबुद्धिकाः ॥९॥ Hशायोपशमिनोक्तारिक्तं तु मत्यादि, न चैतावन्न लभ्यते । चतर्णी न कभावः ___ शास्त्रेषु श्रूयते सूरे ! भावे क्षायिक एव हि । केवलं | ततः किं ते, मते मिश्रत्वमस्ति भोः ? । ॥९॥ सत्यं त्वदुक्तशेषबोधास्त, क्षायोपशमिके पुनः ॥१॥ तत्र किं कारणं | मेतद्धि, परं नांशेन केवलं । यदेकधैव तत्प्रोक्त-मतो नांशोयस्मात, केवलावरणं ननु । प्रतिक्षणं भवी सर्वोऽनुभवन् ऽस्य वेद्यते ॥१०॥ यथावद्धं केवलस्या-वरणं वेद्यते ननु । क्षपयत्यपि ॥२॥ अनुदीणस्य तस्य स्याद् , रसो मन्दो विशु- | ततः क्षायोपशमिको, भावो नवात्र सम्मतः ॥११॥ सर्व द्वितः। ततः क्षायोपशमिको, भावस्तत्रापि युज्यते ॥३॥ थाऽस्य क्षयस्तु स्याद् , गुणस्थानप्रभावतः। क्षीणमोहस्य, NI यथा क्षायोपशमिके, सम्यक्त्वे कर्मपुद्गलाः । मिथ्यात्वीया नान्यत्र गुणस्थाने तु सम्भवी ॥१२॥ उत्पद्येत विलीयेत, रसे मन्दा, वेद्यन्ते नात्र कि तथा ? ॥४॥ यथा देशक्षयो- यो गुणो मिश्रतामियात् । स एव, न च सम्पूर्णज्ञानं शास्त्रे ऽणूनी, केवलावरणात्मनां । तथा न कि रसस्याऽपि, नाशो तथा मतम् ॥१३॥ न च केवललामेऽस्ति, सत्तायामुदयेऽपि लेओन यज्यते ? ॥५॥ अन्यथा सर्वथा नाशः, केवलावरणस्य च । केवलावरणं, तस्मान् नासौ मिश्रत्वसंयुतः ॥१४॥ न। प्रदेशेन रसेनैव, देशक्षयमृते भवेत् ॥६॥ मत्यादिज्ञा- सम्पूर्णमतिबोधादि-भावेऽपि तन्निरोधिनां बन्धश्वोदय आप्येते नघाताना-मणवः कथमाप्नुयुः । क्षायिकत्वं न ? यत् पूर्ण- सदा, तत्तेषु मिश्रता ॥१५॥ न च मत्यादिबोधानां, पदार्था ज्ञाना मत्यादिभिः क्षितौ ॥७॥ सर्वे गणभृतः श्रेष्ठ-मति- | विषयः समे । कदापि, तत्कथं ते स्युः क्षायिकं भावमाश्रिताः? ॥५५॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy