________________
आगमोद्धारककृति
सन्दोहे
॥५४॥
ता परिशिष्टपर्वणि तुर्यस्यैव संहननस्य व्यवच्छेदमाहुः । तया दृश्यते इति तस्य तदा विच्छेद आख्यायि, परं I सहननम् तत्पाठश्चैवं-'दुष्कर्मावनिभिद्वन्ने, श्रीव॰ स्वर्गमीयुषि ।
द्वितीयतृतीये क्व व्युच्छिन्ने संहनने इति भागमे व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा' इति । आवश्यक
दृश्यते । भगवति श्रीवज्रस्वामिनि च चतुर्थ व्युच्छिन्नची पूर्वधराचार्याः, आचार्याः श्रीहरिभद्रसूरय आहरा
मिति स्पष्टं दृश्यते, ततस्तैः श्रीवज्रस्वामिनि चतुष्कावश्यकत्तौ-- तम्मि य भगवंते अद्धनारायसंघयणं दसपुव्वाणि य वोच्छिष्णा' इति । आचार्याः श्रीमलय
भावरूपत्वात्तच्चतुष्कं व्युच्छिन्नमिति (विवक्षित) कीलिकागिरयोऽपि प्राहुः स्वकीयावश्यकवृत्तौ तथैव, तथाच तत्पाठः- व्युच्छेदस्य तु क्वापि निर्देशादर्शनान्न विवक्षितं । स्पष्टमेतत 'तम्मि य भगवंते अद्धणारायं दसुपुव्वा य वोच्छिष्ण'त्ति । तत्त्वं अबुद्ध्वा किरणावलीकारखचःखण्डनतत्परः सुबोधिकाकारो सत्सु चैवविधेषु शास्त्रसमुदायेषु तदनुसारिवचनं यत्प्रवेदितं यद्वा तद्वा प्रललाप। परमपकर्णनीयमेवागमनीतिपरायणाना तत्खण्डनाय को भवभीररुयच्छेद् विहाय सुबोधिकाकारं । मिति । अधुना सेवातमेव संहननं वर्तते इति निर्विवादन च चोयं यत्-तन्दुलवैचारिकदीपालिकाकल्पोक्तिमनुसृत्य
मृत्य मेव । इति आगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागरसूतत्कृतं । यतः तन्दुलवैचारिके दीपालिकाकल्पे च वर्तमानमनुष्याणां सेवार्तमेव संहननमिति साधयितुमिष्टं । श्रीमति रिग्रथितः संहननविचारः ॥ च. भद्रबाहुस्वामिन्यायं तद् व्युच्छिन्नमिति शास्त्रेषु स्पष्ट- |
॥५४॥