________________
बा
अर्हच्छत
'कम्
A तेषां कर्त्तव्यतास्थानं, सर्वेधत्रास्ति मित्रता ॥३२॥ कोऽप्य- | व्यावाधवर्जितम् ॥४०॥ सार्थवाहश्च सार्थेन, वहन् सार्थान आगमो
TAI कार्षीन्न पापानि, कोऽप्यङ्गी मा च भूद् व्यथी। मुक्ति | यथा सदा। भवारप्ये व्रजन्नर्हस्तथा रक्षेत् सुमार्गगान् द्वारककृति-IN गच्छन्तु सर्वे.मी. मैत्रीति यत्र गीयते ॥३३॥ महामाहनतेषां | ॥४१।। ध्येये समे पि वृत्तौ न, समा यत् सा क्रियात्मिका। सन्दोहे तत. संयमोद्योगकारिणाम् । क्रियागतं फलं चेदमहत्ताथा | क्रिया शक्त्युद्भवा शक्ति-न सर्वेष्वसुषहिता ॥४२॥ तदत्र
गतोपमम् ॥३४॥ मोक्षसाध्यं मतं जैनं, पनिकायदयापरम् । सर्वविरतिस्तथा देशवतात्मिका । सरणिः सम्मता द्वेधैकउक्त्वा तसिद्धये रत्न-त्रयीं चख्युर्जिनेश्वराः ॥३५॥ जुर्वका तथा परा ॥४३॥ प्रयाणं मोक्षगामी न, भनक्त्यत्र रत्नानामाकरः सिन्धुस्तत्तत्पारग आप्नुते । रत्नानि सुरसे- द्विधाध्वनि । व्याघ्राभ्यां रागरोषाभ्यां, स्वंरक्षन जिनवाग्रतः व्यानि, तत्कृन्निर्यामकोत्तमः ॥३६॥ यावजीवं मुनीन्द्राणां, ॥४४॥ प्राङ्ग निरुध्याप्रशस्तौ तौ, शस्तावारुह्य द्राग् भवी । रत्नत्रय्याः समादृर्ति । कारयन् धारयन सर्वान, पोते निरालम्बत्वमायातश्छिनत्येतो तु सुन्दरौ ॥४५॥ ततः स्थानं संयमनामनि ॥३७॥ प्रतिक्षणं नयन वृद्धि, मुनिरस्य श्रयेद् भव्यो, जिनवाक्यमनुश्रितः । स्त्रीपण्डकादिसंसर्गमहात्मनः । सर्व सहायमासाद्य, सिद्धिपुरं प्रयात्यलम् ॥३८॥ हीनं मुनिभिराश्रितम् ॥४३॥ यत्र न ब्रह्मबाधा स्यात् , महानिर्यामका एते, गीताः शास्त्रे जिनेश्वराः। नान्ये यद् स्याच्च संयमसाधनम् । तत्स्थानमाश्रयन् मोक्ष-मेत्यवश्यं भवपाथोधौ, शेषाः सर्वे निमजकाः ॥३९॥ वेलाकुलं गता सुधीर्यमी ॥४७॥ जैन एव मतं शास्त्रे, द्वयोः स्थानं वार्धेः, परंपारं समीयति । तत्र यानं परं सार्था-धीनं । पृथक् पृथक् । मुमुक्ष्योः पुंखियोर्यस्माद् , दुर्जयो मोहसम्भवः
५९॥