SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगमो अर्हग्छत द्वारककृति कम् सन्दोहे ॥६०॥ DORE ॥४८॥ यथाऽरण्यं गतः सार्थो, रक्षति स्वं दवानलात् । | यथङ्गया मलं तैलं, शोधयित्वा स्वयं व्रजेत् । प्रशस्ता तथा क्रोधादिदावाग्नेरत्र रक्षोक्तितोर्हताम् ॥४९॥ दग्धाः विषयास्तद्वद्विनाश्याचं स्वयं ययुः ॥५७॥ विषयाश्च कषापरं स्वयं क्रोध-मुखदावेन सन्ततम् । स्त्रीशस्त्रालङ्कता मूत्ति- | याश्च प्रशस्ता यन्न बन्धनम् तनुयुः कर्मणां किन्तु, विदध्युस्तेषां नांशादरागिता ॥५०॥ शान्ता मूर्तिर्जिनेन्द्राणां, निर्जरां पराम् ॥५८॥ परं रागः प्रशस्तोऽसौ, यो गुणे वामाशस्त्राक्षवर्जिता । प्रसन्नास्या नसोऽग्रेऽक्षि वपुः पर्यङ्कगं | गुणधारिणि । द्वेषस्त्वपगुणे नैवा-गुणिनि वैरवर्धकः ॥५९॥ यतः ॥५१॥ परे तु वीतरागत्व-द्विषः क्रोधादिसङ्कलाः। बहुविनानि यानि स्युस्तानि श्रेयांसि यद्भवे। ज्ञानघ्नाफलाप्राप्तिं पुरः कृत्वाऽरागतां दूषयन्त्यलम् ॥५२॥ चिन्ता- दीनि कर्माणि, न मिथ्यात्वादिहानि तु ॥६०॥ मोक्षमार्गे मण्यादिवद् भावो, गतरागद्विषां न किम् । अत्र न प्राप्य | जिनोद्दिष्टे, ब्रजन भव्योऽपि वाध्यते । परिषहोपसर्गस्तजेया मन्येभ्यः, सदा जीवो गुणालयः ॥५३॥ विषयाणां वशं एते शुभात्मना ॥६१॥ जयाच्चैषां क्षयोऽधानां, मुनितायाश्च नैव, शब्दादीनां व्रजेत्सुधीः । आकृष्यते ध्रुवं निन्युर्जी पालनम् । पराजये द्वयं नश्येदेभ्यस्तत्तजयी भवेत् ॥६२॥ M संसारसङ्कटम् ॥५४॥ नैषु सज्यं न वा द्वेष्यं, किन्त्वरक्त- मुनिता संयमोद्योगोऽप्रमत्तस्य निरन्तरम् । नोद्विग्नः संयमार्थी KM द्विपात्मना । जेया नान्यः शिवः पन्थाः, सन्त्यक्षाणि समानि | स्याद् यतः स्वाध्याय संगतः ॥६२॥ अन्नं प्राणा न चाकाले, यत् ॥५५॥ प्रशस्तान् विषयाञ् श्रित्वा, जिनमूर्त्यादिगान् मृत्योरागम इष्यते । साध्यो मोक्षश्च सिद्धो न, तत्तिः भवी । भववार्धेस्तों यायाद् , ध्यानं शस्ततरं श्रयन् ॥५६॥ | प्रासुका मता ॥६४॥ द्विचत्वारिंशता दोषैर्मुक्ता भिक्षोदिता
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy