________________
आगमो
A जिनः । मोक्षसाधनहेतोर्यत् ,साधोदेहस्य धारणम् ॥६५॥ | महत् ॥७३॥ जीवानां संसृतौ कर्माण्यरयो नंस्ततो ह्यमून् । । अर्हच्छतद्धारककृति
मुमुक्षुर्भव्यजीवः स्यान् , मोक्षतानस्तथा यथा। यावन्मोक्षं अरिहन्तार उच्यन्ते, जगत्पूज्याः सनातनाः ॥७४॥ मृता न सन्दोहे
भवेष्वन्येष्ववश्यं संयमं श्रयेत् ॥६६॥ अष्टभिर्जन्मभिनित्यं, ते परां यान्ति, गति सिद्धि विना ततः । अर्हाः सिद्धेरवश्य ॥६॥ II
चारित्रं पालयन् भवी । अवश्यं मुक्तिमाप्नोति, मृतेर्वाधा न तदर्हत एव ते. ततः ॥७५॥ एवंविधा जिनाः कालाल्लोतच्छिवे ॥६७॥ एवं निर्याणमार्गस्य, देशका वाहकाश्च ये। कोत्तमपदं गताः । अनादैर्यत्तथाभव्य-भावो कृत्रिम इष्यते ते महासार्थवाहाः स्यु,-भवारण्ये जिनेश्वराः ॥६८॥ अर्हन्तो ॥७६।। परापरे सथामावाः, पारंपर्येण तद्गताः । विशिष्टा नैव संसार-मन्यां वा गतिमियरति। किन्तु कर्मरजः क्षिप्त्वा- लोकजीवेभ्यस्तेन लोकोत्तमा इमे ॥७७॥ आद्यं सम्यक्त्वSSप्नुवन्ति ध्रुवमव्ययम् ॥६९॥ व्रतं घाताय पापानां, | मप्येषां, विशिष्टं यत् फलं परं । जिनवं तस्य केषांचिसंवराय नवात्मनां । परीषहोपसर्गाणां, जयात् संवरनिर्जरे देवतत्स्यात् तथाविधम् ॥७८॥ वरबोधिं लभन्ते ते, यदा
॥७०॥ तीर्थस्य स्थापनं दिष्ट्वा, द्वादशाङ्गी तनोत्ययं । तर्हि विकल्पनम् । भवतीति यदेतेऽत्र जीवास्तिष्ठन्ति किं IA कर्मशत्रुविधातेन, सर्वान्नेतुं परं पदम् ॥७१॥ जीवि- | भवे? ॥७९॥ यतो निस्तारकं जैन, शासनं रविसन्निभं । स तान्तं च संप्राप्तो, जिऽनोवश्यं विनाशनम् । समुद्घातेन संधत्ते:- अन्धकारे कथं रक्ता, भवे दुःखाकरेऽसवः ।।८०।। सर्वा/ न्यथा मोक्षे गमो नहि ॥७२॥ अयोग्यन्तं समायातोडलेश्यो नेतांस्ततो जैन-वचनांशुभिरुध्धृतान् । कृत्वा मोक्षं नयाहन्ति समान्यपि। कर्माणि तत ऊर्ध्वं स, याति सिद्धिपुरं म्याशु, नान्यथा मम निवृतिः ।।८१॥ यैवं चिन्तयतोऽस्य १६१४