SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगमो A जिनः । मोक्षसाधनहेतोर्यत् ,साधोदेहस्य धारणम् ॥६५॥ | महत् ॥७३॥ जीवानां संसृतौ कर्माण्यरयो नंस्ततो ह्यमून् । । अर्हच्छतद्धारककृति मुमुक्षुर्भव्यजीवः स्यान् , मोक्षतानस्तथा यथा। यावन्मोक्षं अरिहन्तार उच्यन्ते, जगत्पूज्याः सनातनाः ॥७४॥ मृता न सन्दोहे भवेष्वन्येष्ववश्यं संयमं श्रयेत् ॥६६॥ अष्टभिर्जन्मभिनित्यं, ते परां यान्ति, गति सिद्धि विना ततः । अर्हाः सिद्धेरवश्य ॥६॥ II चारित्रं पालयन् भवी । अवश्यं मुक्तिमाप्नोति, मृतेर्वाधा न तदर्हत एव ते. ततः ॥७५॥ एवंविधा जिनाः कालाल्लोतच्छिवे ॥६७॥ एवं निर्याणमार्गस्य, देशका वाहकाश्च ये। कोत्तमपदं गताः । अनादैर्यत्तथाभव्य-भावो कृत्रिम इष्यते ते महासार्थवाहाः स्यु,-भवारण्ये जिनेश्वराः ॥६८॥ अर्हन्तो ॥७६।। परापरे सथामावाः, पारंपर्येण तद्गताः । विशिष्टा नैव संसार-मन्यां वा गतिमियरति। किन्तु कर्मरजः क्षिप्त्वा- लोकजीवेभ्यस्तेन लोकोत्तमा इमे ॥७७॥ आद्यं सम्यक्त्वSSप्नुवन्ति ध्रुवमव्ययम् ॥६९॥ व्रतं घाताय पापानां, | मप्येषां, विशिष्टं यत् फलं परं । जिनवं तस्य केषांचिसंवराय नवात्मनां । परीषहोपसर्गाणां, जयात् संवरनिर्जरे देवतत्स्यात् तथाविधम् ॥७८॥ वरबोधिं लभन्ते ते, यदा ॥७०॥ तीर्थस्य स्थापनं दिष्ट्वा, द्वादशाङ्गी तनोत्ययं । तर्हि विकल्पनम् । भवतीति यदेतेऽत्र जीवास्तिष्ठन्ति किं IA कर्मशत्रुविधातेन, सर्वान्नेतुं परं पदम् ॥७१॥ जीवि- | भवे? ॥७९॥ यतो निस्तारकं जैन, शासनं रविसन्निभं । स तान्तं च संप्राप्तो, जिऽनोवश्यं विनाशनम् । समुद्घातेन संधत्ते:- अन्धकारे कथं रक्ता, भवे दुःखाकरेऽसवः ।।८०।। सर्वा/ न्यथा मोक्षे गमो नहि ॥७२॥ अयोग्यन्तं समायातोडलेश्यो नेतांस्ततो जैन-वचनांशुभिरुध्धृतान् । कृत्वा मोक्षं नयाहन्ति समान्यपि। कर्माणि तत ऊर्ध्वं स, याति सिद्धिपुरं म्याशु, नान्यथा मम निवृतिः ।।८१॥ यैवं चिन्तयतोऽस्य १६१४
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy