SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ द्वारककृति-II आगमो- KI स्यादर्हदादिपदाश्रिता, । आराधना परार्था सा, नावि- | तुष्टुवुः। नन्दीश्वरे महं कुर्युः, प्रभावाजिनराङ्गतात् ॥१०॥ अच्छत कस्य यथाम्बुधौ ॥८२॥ विंशतेःस्थानकानां याऽऽराधना जाते सुराचले स्नात्रं, विदध्युः, परमद्धिभिः। सदेवा देवनेतारः, धार्मिके जने । नवपद्याश्च भेदोऽयं, स्वान्याभिप्रायगो द्वयोः पश्चात् पुर्यां नृपः सृजेत् ॥९१॥ दीक्षाया उत्सवं कर्तु, सन्दोहे ॥८॥ विचारोऽयं जिनैब्धो, यावजिनभवे भवेत् । समेऽपीन्द्राः समीयरुः । देवदुष्यं च वामे से, जिनस्य ६ि२॥ अपूर्वकरणारोही, तावद् ध्रौव्येण तिष्ठति ॥८४॥ अस्माञ्च चिक्षिपुर्मुदा ॥९२॥ जाते कैवल्यबोधेऽस्य, देशनार्थ जायते पुण्यं, तीर्थकृन्नामसंगतं । जगत्पूज्यत्वदानाह, त्रिज- | जिनेशितुः । तीर्थस्य चक्रिरे देवाः, सेन्द्राः समवसंसरम् गत्यपि सौख्यदम् ॥८५॥ च्यवनादीनि सर्वेषां, जन्तूनां | ॥९३॥ जातो यत्र न पूर्व स्याजिनसमवसंसरः । तत्रावश्यं 6 पञ्च शर्मणे । अद्भुतं जिनमामेदं, किं न कुर्याजगत्त्रये ? | सुराः कुर्युः, समवसृति मण्डनम् ॥९४॥ अत्रागच्छेन्न ॥८६॥ जिननाम्नः पुरा बन्धाद्, यद्यायुर्नरकेऽर्जितं । चेच्छ्राद्धो, योजनेभ्यो बले सति । द्वादशभ्यो भवेत्तस्य, यात्यसौ न तु तत्रास्य, दुःखं तद्विधमाश्रयेत् ॥८॥ न प्रायश्चित्तस्य सङ्गतिः ॥९॥ निर्वाणे श्रीजिनेशानां च लोकं गतो दैवं, प्राक् षण्मास्याच्युतेर्व्यथी । उभयत्रापि जाते हर्षशुचाकुलाः । कुर्युर्महोत्सवं शक्रा, गत्वा नन्दीश्वरं वैशिष्टयं, जिननाम्नो भवेत् परम् ॥८८॥ अम्बा स्वप्नान्नि- | तथा॥९६। निर्वाणमहसोद्योते, जाते पश्चात् त्रिलोक्यपि । शीक्षेत्र, चतुर्भिरधिकान्दशगजादीन् । पश्यति तीर्थ-कर- जिनोच्छेदाद् भवेन्मग्नान्धकारे दुस्तरे क्षणम् ॥९७॥ जिने- HI ॥६॥ नामप्रभावतः ॥८९॥ च्यवनेऽस्य समेऽपीन्द्रा, शक्रस्तुत्या तु | शानां जनिर्दीक्षा, व्रतानां पालनं सह । विहृत्या सहनं सर्व,
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy