SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ उद्यमपं परोपकृतिकर्मठम् ॥९८॥ पूजा जिनेश्वरततेर्भुवने वृषस्य, जाय-मानमर्थं तथेक्षते ॥२॥ कार्यप्राप्यविकार्याणि, हेतवो म आगमोपौढिं परां निगदितुं सहते समन्तात् । तद्देवधर्मबहुमानपरैः विविधास्तथा । वैचित्र्यं सम्पदानानां, सम्बन्धाश्च वचो चदशिकाः द्धारककृति || सदेयं, कार्या यतोऽव्ययपदं लघु लभ्यतेऽस्याः ॥९९॥ ऽतिगाः ॥३॥ स्थानान्याधारभूतानि, कर्तारो विविधाः सन्दोहे IN (वसन्ततिलका) पुनः । सर्वमेष जिनो वेत्ति, ज्ञानात् तत्प्रथमक्षणे ॥४॥ जिनानां दर्शितु मौदि, व्यधामर्हच्छतीं मुदा। यद्यथा ज्ञातमर्हद्भिनं तद् जायते तथा । महाशिलालभन्तां प्राणिनोऽमुध्या सततानन्ददं पदम् ॥१०॥ कण्टकेऽतो, जगाद ज्ञातनन्दनः ॥६॥ ज्ञातं श्रुतं च इति आगमोद्धारक-आचार्यप्रवर श्रीआनन्दसागरसरिवरवि विज्ञात-महतैतद् विनिश्चितम् । वज्री विदेहपुत्रोत्र, जेता रचितं श्रीअर्हच्छतकम् । नान्ये गणाधिपाः ॥६॥ कालिके च निषेधो यः, स | त्वाशीर्वादमूलकः । निमित्तं च गृहस्थान् स्यादत्र तूक्तं M गणाधिपम् ॥७॥ एषा वज्रार्गला भावि-चिन्तारोघे मनउद्यमपंचदशिका (९) स्विनाम् । शतशो पि कृते यत्ने, नार्हद्दष्टेविपर्ययः यस्य द्रव्यस्य जीवादे-र्यदा यत्र यथा यथा । भावि ॥८॥ लोके यथा नृणां बुद्धिमता भाविप्रकाशिनी । KI कार्य तथा सर्व, जानात्यर्हन् प्रतिक्षणम् ॥१॥ ज्ञातो | पुंसां स्युरुधमा भावि-भावमाश्रित्य न परे ॥१॥ | मावितया वस्तु-भाव आद्यक्षणेऽर्हता । तत्र तत्र क्षणे | एवं विचिन्त्य स्वस्थः सन्, रमेतात्मनि बुद्धिमान् । NI ॥३॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy