________________
आगमो- द्वारकति
A
सन्दोहे
॥६४॥
। सुखे दुःखे भये शोके, जीविते मरणे पि च ॥१०॥ | कुर्वन् स्तात् श्रेयसे जिनः ॥१॥ बोधिर्येन तथालब्धो, I क्रियाद्वानन्वेवं किं जगत्यस्मिंस्तीर्थस्य स्थापनं जिनः । करोति | भव्यत्वपरिपाकतः। विंशत्या स्थानकैर्यस्मा-जातमाहन्त्यकि निवृत्त्यै कि, यतन्ते भविका अपि ॥११॥ सत्य- मनिमम ॥२॥ भव्यत्वमेकधा सर्वेष्वपि प्राणिषु प्रोच्यते। परं
त्रिर्शिका मुक्तं परं तीर्थ-करैदृष्टं शिवास्पदम् । प्राप्यं ज्ञानादिभि- विचित्रफलदं, सामय्याश्चित्रता यतः ॥३॥ चतुर्णी शरणं भव्यन वृथा तीर्थस्थापनम् ॥१२॥ नाकारणं भवेत्कार्य,
गच्छेज जिनादीनां वृषोद्यतः। निन्दन स्वीयं दुराचारं, दृष्टं विश्वे पि तीर्थपैः । तन्मोक्षकारणान्याप्य, यत्नो
सुकृतं चानुमोदयन् ॥४॥ एवं भव्यत्वपाकस्स्यात् , ततः ( मुक्त्यै ) भव्यैः प्रवर्त्यते ॥१३॥ अतोत्र शासने जैने,
| पापपराक्रिया। ततो धर्मस्ततो दुःख-फलसंसारसंक्षयः॥५॥ न वादः केवलो मतः। भाविरूपः, परं पश्च-हेतुकः सर्वसिद्धये ॥१४॥ तद् भाविना सहानेन, यत्नः सम्य
वीतरागा अशेषज्ञा, इन्द्राच्यास्तत्त्वदेशिनः। त्रैलोक्यगुरवः
| सर्वे, इति पर्षद्भय उचिरे ॥६॥ यथावादी तथाकारी, ग्गादिषु । भव्यानां योग्य एवाय-मानन्दलय आत्मगः । ॥१५॥ इति आगमोद्धारकाचार्य-श्रीआनन्दसागरसूरि
जिनो, नैव हरादिवत् । विरुद्धयोगवांस्तस्मादेषोपादीयते बुधैः संन्धा उद्यमपञ्चदशिका ॥
॥७॥ चरणान्मोक्ष एतच्च, ज्ञानात् तद्दर्शनात् तकत् ।
ग्रन्थिभेदात्स चापूर्वादनाभोगात्परं तकत् ॥८॥ स च क्रियाद्वात्रिंशिका (१०)
| भव्यत्वपाकेन, मतिमंस्तत् निवेशय । चित्ते भव्यत्वपाकस्य, ‘नखशुदीप्रदीपौष प्लुटप्रन्यूहसंहतिः। संहति कर्मणां सिद्धयै, | महिमानं गतोपमम् ॥१॥ नन्वेवं नोद्यमः कार्यो, धर्माय
MI ॥६॥