SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगमो- द्वारकति A सन्दोहे ॥६४॥ । सुखे दुःखे भये शोके, जीविते मरणे पि च ॥१०॥ | कुर्वन् स्तात् श्रेयसे जिनः ॥१॥ बोधिर्येन तथालब्धो, I क्रियाद्वानन्वेवं किं जगत्यस्मिंस्तीर्थस्य स्थापनं जिनः । करोति | भव्यत्वपरिपाकतः। विंशत्या स्थानकैर्यस्मा-जातमाहन्त्यकि निवृत्त्यै कि, यतन्ते भविका अपि ॥११॥ सत्य- मनिमम ॥२॥ भव्यत्वमेकधा सर्वेष्वपि प्राणिषु प्रोच्यते। परं त्रिर्शिका मुक्तं परं तीर्थ-करैदृष्टं शिवास्पदम् । प्राप्यं ज्ञानादिभि- विचित्रफलदं, सामय्याश्चित्रता यतः ॥३॥ चतुर्णी शरणं भव्यन वृथा तीर्थस्थापनम् ॥१२॥ नाकारणं भवेत्कार्य, गच्छेज जिनादीनां वृषोद्यतः। निन्दन स्वीयं दुराचारं, दृष्टं विश्वे पि तीर्थपैः । तन्मोक्षकारणान्याप्य, यत्नो सुकृतं चानुमोदयन् ॥४॥ एवं भव्यत्वपाकस्स्यात् , ततः ( मुक्त्यै ) भव्यैः प्रवर्त्यते ॥१३॥ अतोत्र शासने जैने, | पापपराक्रिया। ततो धर्मस्ततो दुःख-फलसंसारसंक्षयः॥५॥ न वादः केवलो मतः। भाविरूपः, परं पश्च-हेतुकः सर्वसिद्धये ॥१४॥ तद् भाविना सहानेन, यत्नः सम्य वीतरागा अशेषज्ञा, इन्द्राच्यास्तत्त्वदेशिनः। त्रैलोक्यगुरवः | सर्वे, इति पर्षद्भय उचिरे ॥६॥ यथावादी तथाकारी, ग्गादिषु । भव्यानां योग्य एवाय-मानन्दलय आत्मगः । ॥१५॥ इति आगमोद्धारकाचार्य-श्रीआनन्दसागरसूरि जिनो, नैव हरादिवत् । विरुद्धयोगवांस्तस्मादेषोपादीयते बुधैः संन्धा उद्यमपञ्चदशिका ॥ ॥७॥ चरणान्मोक्ष एतच्च, ज्ञानात् तद्दर्शनात् तकत् । ग्रन्थिभेदात्स चापूर्वादनाभोगात्परं तकत् ॥८॥ स च क्रियाद्वात्रिंशिका (१०) | भव्यत्वपाकेन, मतिमंस्तत् निवेशय । चित्ते भव्यत्वपाकस्य, ‘नखशुदीप्रदीपौष प्लुटप्रन्यूहसंहतिः। संहति कर्मणां सिद्धयै, | महिमानं गतोपमम् ॥१॥ नन्वेवं नोद्यमः कार्यो, धर्माय MI ॥६॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy