________________
क्रियाद्वात्रिशिका
A मतिधारिभिः। भव्यत्वपरिपाकेन, सर्व भव्यं भविष्यति | त्व-पाको पि यत्नमन्तरा । ज्ञानाद्यधिगमं मुक्त्वा, भव्यो आगमो.
A ॥१०॥ कृतिसाध्ये कृतो यत्नः, फलवान्न खभावजे। न भवतोऽमुचत्॥१८॥ः वृष्टिोघाऽकणे क्षेत्रे, नेकशस्तद् बुधः द्वारककृति
अभव्यत्वविनाशाय, न जिनेन्द्रो पि यत्नवान् ॥११॥ किमु । सबीजे मन्यते क्षेत्रे, मोघां वृष्टिं कदाचन ॥१९॥ सन्दोहे
अनन्तशो नरो जातो, दृष्टो पि जगदीश्वरः। पूजितो | उपदेशः श्रुतः शुभ्रो, जिनेशवदनोदितः। विना भव्यKil विविधर्द्धयाऽसौ, स्थापितो हृदयाम्बुजे ॥१२॥ साधर्मिकैः त्वपाकं न, फलवानभवद् भवे ॥२०॥ तथापि कश्चिदे
समायोगस्तद्भक्तिर्मानपूजने। तेषां कृते कृतं चैत्य, पौष- वांगी, विनोपदेशमाईतम् । सम्यक्त्वं लभतेऽसङ्ख्य धाय च मन्दिरम् ॥१३॥ सपर्या गुरुवर्याणां, सामायिक- | गुणः पुनः श्रुतादरात् ॥२१॥ ततो भव्यत्वपाकाय, स्य सत्क्रिया । पोषधप्रतिक्रान्त्योश्च, कृता तीर्थादिसेवना चतुःशरणमुख्यकम् । अनुष्ठानं सदा कार्य, भव्येन ॥१४॥ सङ्घस्याधिपतिर्जातस्तीर्थोद्धारकरो पि च। सप्त- मुक्तिमिच्छुना ॥२२॥ मोक्षकतानमानसा, न जीवेन क्षेत्र्यां क्षिपन् द्रव्य, दयापात्रे च सन्ततम् ॥१५॥ कदाचन । लिङ्गित्वेऽनन्तशो लब्धे, कृता धर्मकृतिर्मचारित्रं चीर्णवान् वैयावृत्त्यं च विनयं तपः। दशपूर्वी नाक् ॥२३॥ व्यवहारमितेऽनन्त-कालादङ्गिनि सम्भवम् । पपाठोनां, प्रव्रज्याऽदायि शोभना ॥१३॥ असत्सीत् खीकृत्यैतत् समं प्रोक्तं, तत्राप्यस्ति विचारणा ॥२४॥ किश्चिदपि न, विना भव्यत्वपाकतः। विहितं नैकशो| माता पिता सुतः पुत्री, भार्या सर्वेऽपि जन्तवः । यावत्कृयस्मानिर्वृत्तिर्नेयताऽभवत् ॥१७॥ सत्यं किन्तु न भव्य- त्यो ह्यआयन्ता-नन्तांशे तन्न सत्क्रिया ॥२५॥ यच्च द्रव्यतया
PRA
॥६५॥