SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ शिका ! चीर्ण, धर्मानुष्ठानमङ्गिभिः। तद्भावधर्मसिद्धयर्थ, ज्ञेयं , जना, इदं चित्ते धृत्वा विदधतु सदानन्दसुकृतम् ॥३३॥ KI आगमो ঙ্কিারিज्ञानसमन्वितैः ॥२६॥ आरूढेऽन्तिमसोपानं, प्रविशेत् । इति आगमोद्धारकाचार्यप्रवर-श्रीआनन्दसागरसूरिसंदृब्धा द्धारककृति- सौधमूर्धनि । नैतावताऽन्त्यसोपाना-रोहो व्यथों मनीषिणाम् | क्रियाद्वात्रिंशिका ॥ सन्दोहे ॥२७॥ भवसङ्ख्यासमादेशे, विहिते सर्ववेदभिः । यथाsधर्मी भवं भ्रान्तो, दीर्घ, मुक्तो वृषाल्लघु ॥२९॥ तथाभ अनुक्रमपंचदशिका (११) व्यत्वापाकस्यालम्बनेन वृषोज्ज्ञिताः । भवेटन्ति श्रुतादेशोद्यता मुच्यन्त आरतः ।।२९।। कृतो न निष्फलो धर्मः, अनव्ययकृतोक्तोऽत्र, भावो द्रव्यनिभः खलु । उत्पकदापीति जिनेशवाक् । यतते मतिमारतस्माद् , धर्माय तिव्यययुक्तानि, द्रव्याणि प्रतीतिमयुः ॥१॥ उत्पन्नविगतमत्सरः ॥३०॥ संशयानो यथा माषान , दन्ना भुञ्जन् गमोक्तानि, तनिषद्याद्वयेऽग्रिमे । यत्नस्वभावयुग्मोत्थावुत्प विकारवान् । जातस्तथा सृजन् धर्म, कुमत्युग्राहितः पुनः तिविगमोभयौ ॥२॥ नैकः कर्ता न हर्ता चा-नादिभा- A IN ॥३१॥ नियति नियतं रम्या, भव्यत्वं पाकसन्मुखम् । बोऽयमर्थगः । तदभावाव्ययता द्रव्ये, तत्सर्व ध्रुवतान्वित जानीहि त्वं यतो जैने, रतो धर्मे कृतादरः ॥३२॥ यथोक्ता- ॥३॥ परदर्शनधिक्कारकारीयं जिनपैः सदा। निषद्यानां कारं स्यात परिणतिमितं शास्त्रवचनं, जिनेन्द्रोक्तं सिद्धये त्रयी सर्व-गणिभ्य उच्यते पुरा ॥४॥ स्वान्यसिद्धान्ततत्त्वानां, हृदयतनुवाकसत्कृतिपरम् । विपर्यस्तं शस्त्रं भवगहनदं कोविद- जाते बोधे वचोऽतिगे। समेऽपि गणिनः सूत्र-रचनायां ॥६६॥ च
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy