________________
॥८॥
अ गमो तीर्थकरमाश्रित्येति तीर्थेश्वरानाश्रित्येति चोक्त्वाऽऽचेलक्य- तन्नेति खण्डितः शास्त्रानुसारी कल्पनिरूपितः सत्पन्था || द्वारककृति- स्य विवक्षां कुरुतः। परं तत् न साधूनाश्रित्य, तस्याये | उद्भावितश्चानुपक्रान्तोऽप्रस्तुतश्च व्यक्तिभेदः, तद्वयाख्यासन्दोहे
वक्ष्यमाणत्वात्, तदनन्तरं किरणावली तीर्थकराणां कथ- तारोऽपि केचन तथातत्त्वमजानानाः प्रस्तुतस्य खण्डनाय Si माचेलक्यं मन्यते इति दर्शयति, तल्लक्षणव्याप्त्यर्थमेव अप्रस्तुतस्य मण्डनाय च रसमाविभृयुस्तत्र हुण्डावसर्पिणी त तेषां चतुर्विशतेरपीति ब्रवीति, ततश्च व्यनक्ति तत् दुष्षमाकालीनमिथ्यात्वमहत्तामनुप्रेक्षमाणानां नाभात्येव किञ्चि| यदुताद्यन्त्यजिनयतीनां शेषजिनयतीनां चाचेलक्याचारे- | दाचर्यमिति । . | ऽनियतताऽस्ति । आद्यन्त्या नियतमचेलत्ववन्तः, तथा ननु सुबोधिकाकृता बुद्धापि किरणावलिकृतां कल्पA नेतरे। परं जिनेषु तु तत् नियतरूपं न, किन्तु यावद्देव- प्रतिपादनरीति किं छलमवलम्ब्य पूर्वपक्षायितुं तद्यतितमिति? | दृष्यस्थितिस्तावत्तेषां नाचेलक्यं, तद्देवदूष्यापगमानन्तरमेव किरणावलिकृता हि सम्भावनादर्शनाय तथा जिनानां तदभावादेव तत्स्यादिति आचेलक्यकल्प एव तया दर्शितः । सर्वेषामप्याचेलक्यं भवेदिति 'भवेदिति क्रियापदमभितत्त्वं बुद्ध्वापि सुबोधिकाकारो खण्डनाय प्रवृत्तः। ततश्च | प्रेतं । सुबोधिकाकृता 'जातमस्ती'त्यध्याहत्य पूर्वपक्षायितं, किरणावलीकृतानुक्तमपि चतुर्विशतेरपि जिनानामाचेलक्यं छलमप्येतन्न ग्रन्थकदुक्तवचनसंश्रितं, किंत्ववगण्य सत्पथं स्वय| प्रकटितं, न कल्पोक्ती रक्षिता, चर्चितं जिनेषु के सचेला मुद्भावितमिति ।। जाताः कदा च जाता? इति । तथा च 'यन्माधवेनोक्तं ननु किरणावलीकृता कल्पनिरूपणं कृतं ? येन स्या-
१॥