SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगमो. आचेलक्यम् द्धारककृतिसन्दोहे ॥८ ॥ | वस्या कल्पनामूला आगमभूलिका वेति ।। । धन्यपुरे अहम्मदावादे च शतशः प्रतता, रचना च तस्या अस्त्येवात्रागमा अपि मूलरूपाः, तन्नेयं खमनीकि- अष्टाविंशत्यधिकायां । न च ततः प्राक् सविस्तरा कल्पस्य कामूला । यतः श्रीपर्युषणाकल्पाचाराङ्गजम्बूद्वीपप्रज्ञप्त्या- | वृत्तिरभूत् । विनयविजयोपाध्यायेन तु सप्ततेर्वर्षाणामप्यतिदिष्वागमेषु भगवतीरादीनां देवव्यापगमानन्तरमाचेलक्य- | क्रमाभावे कृता । अतस्तत्र युक्ततमानामपि महोपाध्यायमाख्यायि स्पष्टतया । सर्वजिनानां देवदृष्यधारणं चावश्यक- | वचनानां खण्डनं साधितं, न तु जिनप्रमीयसन्देहविषाँनियुक्तिसमवायाङ्गादिषु स्पष्टतयाऽऽख्यातं । महोपाध्यायाः | षध्युक्तस्यायुक्तस्यापीति । सुबोधिकायामेवमुक्तम्-"तच्च श्रीधर्मसागरा अप्याहुः कल्पकिरणावल्यां-'तञ्च तीर्थकर- | तीर्थेश्वरानाश्रित्य प्रथमान्तिमजिनयोः शक्रोपनीतदेवदूष्यामाश्रित्य चतुर्विशतेरपि तेषां देवेन्द्रोपनीतदेवघ्यापगमे | पगमे सर्वदा अचेलकत्वं, अन्येषां तु सर्वदा सचेलकत्वं, तदभावादेवे' ति । ततश्च सिद्धमिदं यदुत-जिनानां देवष्य- | यच्च किरणावलीकारेण चतुर्विशतेरपि जिनानां शक्रोपनीतकृता सचेलकता तदभावकृतैव चाचेलकतेति। . देवदूष्यापगमे अचेलकत्वमुक्तं तच्चिन्त्य"मिति । विचारणा ननु महोपाध्यायधर्मसागराणामुपयुक्तःपक्षः (कल्प) | पदान्यत्र विदुषामेतानि प्रथमं तावत् द्वयेऽप्येते. तच्चेत्युसुबोधिकायां वाधिततया निर्दिष्टस्तत्कथं तस्य युक्ता | क्त्वाऽऽचेलक्यकल्पोक्तमाचलक्यमेव परामृशन्ति। तथासाक्षितया धृतिरिति ?।। च कल्पतया भावविचार एवोपक्रम्यते, गाथांशोपि - प्रथमं तावत् श्रीमद्भिर्धर्मसागरोपाध्यायैः कृता राज- | तदेवाख्याति। ततः किरणावलीसुबोधिके उभे अपि ॥८ ॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy