________________
आगमो
द्धारककृतिसन्दोहे
॥७९॥
अनर्थपरम्पराया मूलं तावत् भगवतां जिनानां कीदृशी नान्यारतीति पाठः परिषहपरिगणनसूत्रे चारित्रमोहावतार
आचेलक्यम कदा चाचेलक्यावस्था तस्या यथावज्ज्ञानाभाव एवेति । सूत्रे च स्वीक्रियते एव जैनापसदैरपि तैः नग्नाटरिति । KI तच्छिक्षायै अपि आचेलक्ये जिनानां तत्सम्बन्ध्याचारो | ननु आचेलक्येतिगाथायामविवादेन भावप्रधाननिर्देशाविचारसरणिमवश्यमानेतव्य इति । एवं च कथं दशस्वपि द्विवक्षायाः स्वीकार आवश्यकः, सा च जिनादीनाश्रित्य कल्पेषु आचेलक्यकल्प एव कल्पो भावप्रधानः? शेषाश्च पृथक् पृथक् तत्स्वरूपेति परं कया.रीत्येति तु विवेक्तुमर्हमेवेति। ki नवकल्पा वस्तुप्रधानाः कथं ? कथं च तत्त्वार्थादिष्टेषु ननु सचेलकत्वमचेलकत्वं द्वयमपि द्विविध-जिनानाश्रित्य द्वाविंशतावपि परिपहेषु नान्याख्य एव परीषहः भाव- साधूंचाश्रित्य तत्र जिनानाश्रित्य सचेलकत्वमन्यवस्वाद्यभावेपि प्रधान इति शङ्काया निरसनोपायः सुगमतमः । यतः | एकस्यापि देवदृष्यस्य यावत् स्थितिस्तावत् सचेलकतैव । आचेलक्यं नाग्न्यं च विवक्षावशीकृतं, तद्विवक्षा च | वामस्कन्धस्थितिमतोऽपि तस्यापगमानन्तरमेव त्वचेलकत्वं । जिनान् सामान्यसाधून् साध्वींश्चाश्रित्य पृथक्पृथग्ररूपा, साधूनाश्रित्य तु संयमोपकारकौघौपग्रहिकोपधेरल्पमूल्यस्य न चैवं शेषकल्पेषु परिषहेषु चेति न तेषु भावप्रधानो श्वेतमानोपेतस्य जीर्णप्रायस्य धरणे विश्वविधिवपरीत्येन निर्देशः। इयं च दशकल्पीया गाथा यथारूपा जैनशा- | | परिभोगेऽप्यचेलकत्वं । बहुमूल्य विविधवर्णवस्त्राणां परिभोगे च नेषु तथारूपैव दिगम्बरकल्पितेष्वपि मूलाराधना-भगवत्या- सचेलकत्वमिति भावप्रधाननिर्देशोद्भाव्यो भावः। दिष्विति नात्र चर्च्य नग्नाटैरपि किञ्चित् , तत्त्वार्थेपि ननु कथ्यतां ताबज्जिनानाश्रित्येयमाचेलक्येतरव्य
॥७९॥