________________
आगमो
द्धारककृति सन्दोहे
॥७७॥
छेदोपस्थापनीये रत्नाधिकत्वं, ततो गणना च दीक्षाप-| ननु पूर्वान्त्यजिनयतीनां छेदोपस्थापनीयभावादशापि | र्यायस्येक्ति ज्येष्ठकल्पः। व्रताङ्गीकारावसरे 'उपसंपज्जि- कल्पा नियता यदि तर्हि पूर्वान्त्यजिनयोः शेषजिनानां IA आचेलक्यम् | ताणं विहरामितिप्रतिज्ञानात् तन्निर्वाहायाप्रतिबद्धन विह| च कल्पमेदोऽस्ति न वेति।
तव्यं, विहारे न मासादधिकं निरालम्बनं स्थातव्यं यद्यपि चतुर्विंशतिरपि सामायिकचारित्रवन्त एव, परं कापीति मासकल्पः। नियतमासकल्पविहारिणाऽपि वर्षा- तेषां केवलोत्पादादन्वेव तीर्थप्रवर्तनकालात् कल्पमर्यादानिरूपवास एव कार्य इति पर्युषणारूपश्चातुर्मासिककल्पः । इत्येवं | पमिति कल्पांतीताचतुर्विंशतिरपि जिना इति। सामायिकदशकल्पीक्रमसम्भवः।
| चारित्रबाधापरिहारिणस्तु तेऽपि स्युरेव ।। ___ननु छेदोपस्थापनीयकल्पस्थितितया पूर्वान्त्वजिनसाधूनां ननु यदि सर्वेपि जिनाः सामायिकचारित्रदशधा कल्वस्य नियतत्वं, परं शेषजिनसाधूनां सामायिक- | वन्तस्तद्बाधापरिहारिणश्च सन्तोऽपि फल्पातीता इति कल्पस्थितिमत्त्वात् कतिधा कल्पस्थितिरिति ?। । न तानाश्रित्य कल्पव्यवस्था, तर्हि कथमाचेलक्याधिकारे
तेषामपि औदेशिकशय्यातरपिण्डत्यागकृतिकर्मज्येष्ठत्व- | सर्वत्र जिना अधिक्रियन्ते ? इति । लक्षणाश्चत्वारः कल्पस्थितित्वेन, तानन्तरेण चारित्रस्यैवा- |
| सत्यं, लोकानुभावजेय मर्यादा यत्-सर्वेषु जिनेषु भावापत्तः, ऋजुमानत्वात्तेषां न शेषाः षट् कल्पाः नियताः, अवजत्सु तत्तत्कालीनाः शक्रा जिनानां वामस्कन्धे देवदृष्यं यतन्ते ते वश्यं दोषपरिहारायेति षडनियताः कल्पा शेषा इति। स्थापयेयुरिति । अत एव 'सव्वेवि एगदसेण निक्खंता II